________________
सूर्यप्रज्ञ
प्तिवृत्तिः
(मल.)
॥१२७॥
पूर्ववत्, श्राविष्ठी-श्रावणमासभाविनीममावास्यां किं कुलं युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा बुनक्ति !, भगवानाह-कुलं वेत्यादि, कुलमपि युनक्ति, वाशब्दोऽपिशब्दार्थः, उपकुलं वा युनक्ति, न लभते योगमधिकृत्य कुलो-पदा
६प्राभृतपकुलं, तत्र कुलं-कुलसंज्ञं नक्षत्रं श्राविष्ठीममावास्यां युञ्जत् मघानक्षत्रं युनक्ति, एतद् व्यवहारत उच्यते, व्यवहारतो प्राभृतं हि गतायामप्यमावास्यायां वर्तमानायामपि च प्रतिपदि योऽहोरात्रो मूलेऽमावस्यया सम्बद्धः स सकलोऽप्यहोरात्रो- अमावस्या |ऽमावास्येति व्यवहियते, तत एवं व्यवहारतः श्राविष्ठ्यामप्यमावास्यायां मघानक्षत्रसम्भवादुक्तं कुलं सुद्धन्मधानक्षत्र युन- नक्षत्रं कीति, परमार्थतः पुनः कुलं युञ्जत्पुष्यनक्षत्रं युनक्कीति प्रतिपत्तव्यं, तस्यैव कुलप्रसिद्ध्या प्रसिद्धस्य श्राविध्याममावास्खायां सम्भवात् , एतच्च प्रागेवोक्तम् ,उत्तरसूत्रमपि व्यवहारनयमधिकृत्य यथायोगं परिभावनीयमिति, उपकुलं युञ्जत् अश्लेषानक्षत्रं युनक्ति, सम्प्रत्युपसंहारमाह–ता साविहिन्न'मित्यादि, यत उक्तप्रकारेण द्वाभ्यां कुलोपकुलाभ्यां शाविष्ठ्याममावास्यायां चन्द्रयोगः समस्ति नतु कुलोपकुलेन ततः श्राविष्ठीममावास्यां कुलमपि वाशब्दोऽपिशब्दार्थः युनकि उपकुलं वा युनक्ति इति वक्तव्यं स्यात्, यदि कुलेन वा युक्ता उपकुलेन वा युक्ता सती श्राविष्ठ्यमावास्या युक्तेति वक्तव्यं स्यात् , 'एवं नेयवमिति एवमुक्तप्रकारेण शेषमप्यमावास्याजातं नेतव्यं, नवरं मार्गशीर्षी माघीं फाल्गुनीमाषाढीममा
वास्यां कुलोपकुलमपियुनक्तीति वक्तव्यं, शेषासुत्वमावास्यासु कुलोपकुलं नास्ति,सम्प्रति पाठकानुग्रहाय सूत्रालापका दयन्ते- ॥१२७॥ माता पुठ्ठवइण्णं अमावासं किं कुलं जोएइ उवकुलं जोएइ कुलोवकुलं जोएइ ?, ता कुलं वा जोएइ उवकुलं वा जोएइ,चो |लब्भइ कुलोवकुलं, कुलं जोएमाणे उत्तराफग्गुणी जोएइ, उवकुलं जोएमाणे पुवाफग्गुणी जोएइ, ता पुढवइण्णं अमावास
- प्रायोक्तमाहत्तरता साविहिन भित्वचाममावास्यां कुक्कासिता आविष्यमावाफाल्गुनीमापाडीमाक्षत्रं युनक्ति योगः समस्ति नतु बाद कुलेन वा युक्त जातं नेतव्यं, नवरप्रति पाठकानुन
ते
वक्तव्यं, शेषासु त्वमावास्यासलीवकुलं जोएइ १, ता कुल जाए, ता पुट्ठवइणं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org