________________
SHRSS
१० प्राभृते ६प्राभृतप्राभृतं कुलोपकुला [धि सू ३९
सूर्यप्रज्ञ- कादशसु सप्तषष्टिभागेषु गतेषु २८॥४१।११, द्वितीयां वैशाखीममावास्यां अश्विनीनक्षत्रं द्वयोर्मुहूर्त्तयोरेकस्य च मुहूर्तप्तिवृत्तिः
स्यैकोनचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयोविंशतौ सप्तषष्टिभागेषु व्यतिक्रान्तेषु २।३९।२३, (मल.)
तृतीयां वैशाखीममावास्यां भरणीनक्षत्रमेकादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य चतुःपञ्चाशति द्वाषष्टिभागेषु एकस्य च ॥१२६॥ द्वापष्टिभागस्याष्टात्रिंशति सप्तपष्टिभागेषु गतेषु । ११।५४ । ३८, चतुर्थी वैशाखीममावास्यामश्विनीनक्षत्रं पञ्चदशसु
मुहूर्तेष्वेकस्य च मुहूर्तस्य सप्तविंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकपञ्चाशति सप्तषष्टिभागेषु गतेषु १५।२७।५१, पञ्चमी वैशाखीममावास्यां रेवतीनक्षत्रमेकोनविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य सम्बन्धिनो द्वापष्टिभागस्य सत्केषु चतुःषष्टौ सप्तषष्टिभागेषु १९।।६४। परिणमयति, 'जिट्ठामूलिं रोहिणी मिगसिरं च'त्ति, अत्राप्येवं सूत्रालापक:-'ता जेट्ठामूलिण्णं अमावासं कइ णक्खत्ता जोएंति !, ता दोण्णि णक्खत्ता जोएंति, तंजहा-रोहिणी मिगसिरोय'त्ति, एतदपि व्यवहारतः, निश्चयतः पुनर्बे नक्षत्रे ज्येष्ठामूलीममावास्यां परिसमापयतः, तद्यथा-रोहिणी कृत्तिका च,
तत्र प्रथमां ज्येष्ठामूलीममावास्यां रोहिणीनक्षत्रमेकोनविंशतौ मुहूर्तेष्वेकस्य मुहूर्तस्य षट्चत्वारिंशति द्वाषष्टिभागेष्वेकस्य लाच द्वाषष्टिभागस्य द्वादशसु सप्तपष्टिभागेषु गतेषु १९॥ ४६।१२, द्वितीयां ज्येष्ठामूलीममावास्यां कृत्तिकानक्षत्रं त्रयोविंशतो
मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनविंशतौ द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य पञ्चविंशतौ सप्तषष्टिभागेष्वतिक्रान्तेषु |२३ । १९ । २५, तृतीयां ज्येष्ठामूलीममावास्यां रोहिणीनक्षत्रं द्वात्रिंशति मुहूर्तेष्वेकस्य मुहूर्तस्यैकोनषष्टी द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकोनचत्वारिंशति सप्तषष्टिभागेषु समतिक्रान्तेषु ३२ ॥५९ । ३९, चतुर्थी ज्येष्ठामूलीममावास्यां
॥१२६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org