SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञतिवृत्तिः (मल.) ॥११७॥ सू ३८ ॐॐॐॐॐॐॐॐॐ भगवानाह-ता दोण्णी'त्यादि, ता इति प्राग्वत्, द्वे नक्षत्रे युङ्कः, तद्यथा-रोहिणिका मृगशिरश्च, तत्र प्रथमां मार्गशीर्षी १० प्राभृते पौर्णमासी मृगशिरोऽष्टसु मुहूर्तेष्वेकस्य च मुहूर्तस्य सम्बन्धिनो द्वापष्टिभागस्य सत्केष्वेकषष्टौ सप्तषष्टिभागेषु शेषेषु, ६प्राभूत द्वितीयां मार्गशीर्षी पौर्णमासी रोहिणीनक्षत्रं पञ्चसु मुहूर्तेषु एकस्य च मुहूर्तस्य षड्विंशतौ द्वाषष्टिभागेष्वेकस्य च द्वापष्टि प्राभृतं पूर्णिमादि ४ भागस्याष्टाचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां मार्गशीर्षी पौर्णमासी रोहिणीनक्षत्रमेकविंशतौ मुहूर्तेषु एकस्य च नक्षत्र मुहूर्तस्य त्रिपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वापष्टिभागस्य पञ्चचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी मार्गशीर्षी ४ |पौर्णमासीं मृगशिरोनक्षत्रं द्वाविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य त्रयोदशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकविशतौ सप्तषष्टिभागेषु शेषेषु, पञ्चमी मार्गशीर्षी पौर्णमासी रोहिणीनक्षत्रं अष्टादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्याष्टसु सप्तषष्टिभागेषु शेषेषु परिणमयति, 'ता पोसी ण'मित्यादि, ता इति पूर्ववत्, पौषीं णमिति वाक्यालङ्कारे पौर्णमासी कति नक्षत्राणि युञ्जन्ति !, भगवानाह-'ता' इत्यादि, तां इति पूर्ववत् , त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-आ पुनर्वसुः पुष्यश्च, तत्र प्रथमा पौषी पौर्णमासी पुनर्वसुनक्षत्रं द्वयोर्मुहूर्त्तयोरेकस्य है|च मुहूर्तस्य षट्पञ्चाशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य षष्टौ सप्तषष्टिभागेषु, द्वितीयां पौषी पौर्णमासी एकोन-12 त्रिंशति मुहूर्तेषु एकस्य च मुहूर्तस्यैकविंशतौ द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य सप्तचत्वारिंशति सप्तषष्टिभागेषु |॥११७॥ शेषेषु, तृतीयां पौषी पौर्णमासीमधिकमासादाक्तनीमानक्षत्रं दशसु मुहर्तेष्वेकस्य च मुहूर्तस्याष्टाचत्वारिंशति द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशति सप्तपष्टिभागेषु शेषेषु, अधिकमासभाविनी पुनस्तामेव तृतीयां पौर्णमासी dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy