SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐॐॐ पष्टिभागेषु शेषेषु, तृतीयामाश्वयुजी पौर्णमासीमुत्तरभद्रपदानक्षत्रं चर्तुदशसु मुहूर्तेषु एकस्य च मुहूर्तस्य एकस्मिन् हाथटिभागे एकस्य च द्वाषष्टिभागस्य सप्तत्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थीमाश्वयुजी पौर्णमासी रेवतीनक्षत्रं चतुर्घ मुहूर्तोकस्य च मुहूर्तस्य त्रयस्त्रिंशति द्वाषष्टिभागेष्वेकस्य द्वापष्टिभागस्य त्रयोविंशती सप्तपष्टिभागेषु शेषेषु, पञ्चमीमाश्वयुजी पौर्णमासीमुत्तरभद्रपदानक्षत्रमेकस्य च मुहूर्तस्य पञ्चाशति द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य दशसु सप्तषष्टिभागेषु शेषेषु परिसमापयति। कत्तियण्ण'मित्यादि, कार्तिकी पौर्णमासी कति नक्षत्राणि युञ्जन्ति ?, भगवानाह-द्धे नक्षत्रे युङ्गः, तथ्या|भरणी कृत्तिका वा, इहायश्विनीनक्षत्रमपि काञ्चित् कार्तिकी पौर्णमासी परिसमापयति परं तदाश्वयुज्यां पौर्णमास्यां । प्रधानमितीह तन्न विवक्षितं, तत्र प्रथमां कार्तिकी पौर्णमासी कृत्तिकानक्षत्रमेकस्य च मुहूर्त्तस्य चतुर्यु द्वापष्टिभागेप्वेकस्य च द्वाषष्टिभागस्य द्वाषष्टौ सप्तषष्टिभागेषु शेषेषु, द्वितीयां कार्तिकी पौर्णमासी कृत्तिकानक्षत्रं षड्विंशती मुहूर्तेष्वेकस्व च मुहूर्तस्यैकत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनपञ्चाशति सप्तषष्टिभागेषु शेषेषु, तृतीयां कार्तिकी पौर्णBIमासीमश्विनीनक्षत्रं सप्तसु मुहूर्तेष्वेकस्य च मुहूर्तस्याष्टापञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वापष्टिभागस्य षट्त्रिंशति सप्तलषष्टिभागेषु शेषेषु, चतुर्थी कार्तिकी पौर्णमासी कृत्तिकानक्षत्रं षोडशसु मुहूर्तेष्वेकस्य च मुहूर्तस्याष्टापश्चाशति द्वापष्टि|भागेष्वेकस्य च द्वापष्टिभागस्य द्वाविंशतौ सप्तपष्टिभागेषु शेषेषु, पञ्चमी कार्तिकी पौर्णमासी भरणीनक्षत्रं नव मुहूर्तेष्वेकस्य च मुहूर्तस्य पञ्चचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य नवसु.सप्तषष्टिभागेषु शेषेषु परिसमापयति । 'ता मग्गसिरंणं पुण्णिमं कइ णक्खत्ता जोइंति'त्ति ता इति पूर्ववत्, कति नक्षत्राणि मार्गशीर्षी पौर्णमासी युञ्जन्तिा, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy