________________
सूर्यप्रज्ञशिवृत्तिः
प्रज्ञप्ताः, तद्यथास्यां भवा प्रीष्ठपदा
अपि वक्तव्याः
(मल०) ॥११२॥
सू ३८
चेमा अमावास्याः प्रज्ञप्ताः, तद्यथा-श्राविष्ठी प्रौष्ठपदी' इत्यादि, तत्र श्रविष्ठा-धनिष्ठा तस्यां भवा श्राविष्ठी-श्रावण- १. प्राभृते ४ मासभाविनी प्रोष्ठपदा-उत्तरभाद्रपदा तस्यां भवा प्रौष्ठपदी- भाद्रपदमासभाविनी, अश्वयुजि भवा आश्वयुजी अश्व
| ६ प्राभृतयुगमासभाविनी, एवं मासक्रमेण तत्तन्नामानुरूपनक्षत्रयोगात् शेषा अपि वक्तव्याः। सम्प्रति यैर्नक्षत्रैरेकैका पूर्णमासी
प्राभृतं परिसमाप्यते तानि पिपृच्छिषुराह-ता सावहिन्न'मित्यादि, ता इति पूर्ववत् , श्राविष्ठी पौर्णमासी कति नक्षत्राणि
पूर्णिमादि
। नक्षत्र युऑति ? कति नक्षत्राणि चन्द्रेण सह संयुज्य परिसमापयन्ति, भगवानाह-'ता तिन्नि' इत्यादि, ता इति पूर्ववत्, त्रीणि नक्षत्राणि युञ्जन्ति-त्रीणि नक्षत्राणि चन्द्रेण सह यायोगं संयुज्य परिसमापयन्ति, तद्यथा-अभिजित् श्रवणो धनिष्ठा च, इह श्रवणधनिष्ठारूपे द्वे एव नक्षत्रे श्राविष्ठी पौर्णमासी परिसमापयतः, केवलमभिजिन्नक्षत्रं श्रवणेन सह सम्बद्धमिति । तदपि परिसमापयतीत्युक्तं, कथमेतदवसीयते इति चेत् , उच्यते, इह प्रवचनप्रसिद्धममावास्यापौर्णमासीविषयचन्द्रयोगपरिज्ञानार्थमिदं करणम्- नाउमिह अमावासं जह इच्छसि कम्मि होइ रिक्खम्मि । अवहारं ठाविज्जा तत्तियरूवेहि संगुणए ॥ १॥ छावट्ठी य मुहुत्ता बिसटिभागा य पंच पडिपुन्ना । बासट्ठिभागसत्तद्विगो य इक्को हवइ भागो ॥२॥ एयमवहाररासिं इच्छअमावाससंगुणं कुज्जा । नक्खत्ताणं एतो | सोहणगविहिं निसामेह ॥ ३ ॥ बावीसं च मुहुत्ता छायालीसं बिसट्ठिभागा य । एयं पुणवसुस्स य सोहेयचं हवइ बुच्छं ॥ ४ ॥ बाबत्तर |सयं फग्गुणीणं बाणउइय बे विसाहासु । चत्वारि अ बायाला सोज्झा अह उत्तरासाढा ॥ ५ ॥ एवं पुणवसुस्स य बिसट्ठिभागसहियं तु,
॥११२॥ सोहणगं । इत्तो अभिंईआई बिइयं वुच्छामि सोहणगं ॥ ६॥ अभिइस्स नव मुहुत्ता बिसट्ठिभागा य हुंति चउवीसं । छावट्ठी असमत्ता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org