________________
6555555
जोएंति, ता तिन्नि नक्खत्ता जोयंति, तं०-सतिभिसया पुत्वासाढवती उत्तरापुट्ठवता, ता आसोदिण्णं पुण्णिम कति णक्खत्ता जोएंति , ता दोणि णक्खत्ता जोएंति, तं०-रेवतीय अस्सिणी य, कत्तियण्णं पुण्णिमं कति णक्खत्ता जोएंति , ता दोणि णक्खत्ता जोएंति तं०-भरणी कत्तिया य, ता मागसिरीपुन्निम कति णक्खत्ता जोएंति , ता दोणि णक्खत्ता जोएंति, तं०-रोहिणी मग्गसिरो य, ता पोसिण्णं पुण्णिम कति णक्खत्ता जोएंति ?, ता तिणि णक्खत्ता जोएंति, तं०-अद्दा पुणवसू पुस्सो, ता माहिण्णं पुण्णिमं कति णक्खत्ता जोएंति , ता दोणि नक्खत्ता जोयंति, तं०-अस्सेसा महा य, ता फग्गुणीण्णं पुषिणमं कति णक्खत्ता जोएंति ?, ता दुन्नि नक्खत्ता जोएंति, तं०-पुत्वाफग्गुणी उत्तराफग्गुणी य, ता चित्तिणं पुण्णिमं कति णक्खत्ता जोएंति ?, ता दोणि तं०-हत्थो चित्ता य, ता विसाहिणं पुण्णिम कति णक्खत्ता जोएंति ?, दोण्णि णक्खत्ता जोएंति तं०-साती विसाहा य, ता जेट्टामूलिण्णं पुण्णिमासिण्णं कति णक्खत्ता जोएंति ?, ता तिन्नि णक्खत्ता जोयंति, तं०-अणुराहा जेट्ठामूलो, आसाढिण्णं पुण्णिमं
कति णक्खत्ता जोएंति ?, ता दो णक्खत्ता जोएंति, तं०-पुवासाढा उत्तरासाढा (सूत्रं ३८)॥ PL- 'ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं ? केन प्रकारेण केन नक्षत्रेण परिसमाप्यमाना इत्यर्थः, पौर्णामास्य आ
ख्याताः, अत्र पौर्णामासीग्रहणममावास्योपलक्षणं, तेन कथममावास्या अप्याख्याता इति वदेत् , एवमुक्ते भगवानाह'तत्थे'त्यादि, तत्र-तासां पौर्णामासीनाममावास्यानां च मध्ये जातिभेदमधिकृत्य खल्विमा द्वादश पौर्णमास्यो द्वादश
dain Education
honal
For Personal & Private Use Only
www.jainelibrary.org