________________
सूर्यप्रज्ञतिवृत्तिः (मल०)
१० प्राभृते
प्राभृतप्राभृतं सू ३६
॥१०॥
त खलु णक्खत्ते पणयालीसइमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोयं जोएइ अवरं च राई, ततो पच्छा अवरं च दिवस,
एवं खलु उत्तरफंग्गुणीनक्खत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोयं जोएइ, जोगं जोएत्ता जोगं अणुपरियट्टेइ जोगं अणुपरियट्टित्ता सायं चंदं हत्थस्स समप्पेइ,' इदं च हस्तनक्षत्रं सायं-दिवसावसानसमये चन्द्रेण सह योगमधिरोहति । तेन पश्चाद्भागमवसेयं, चित्रानक्षत्रं तु किञ्चित्समधिके दिवसावसाने चन्द्रयोगमधिगच्छति, ततस्तदपि पश्चाद्भाग मन्तव्यं, ऐतदेवाह-'हत्थो चित्ता य जहा धणिठ्ठा' यथा धनिष्ठा तथा हस्तं चित्रा च वक्तव्या, तद्यथा-'ता हत्थे खलु णक्खत्ते पच्छंभागे समक्खित्ते तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ, ततो पच्छा अवरं दिवसं, एवं खलु | हत्थनक्खत्ते एगं राई एगं च दिवसं चंदेण सद्धिं जोगं जोएइ, जोगं जोइत्ता जोगं अणुपरियट्टेइ जोगं अणुपरियट्टित्ता | सायं चंदं चित्ताए समप्पेइ'त्ति, 'ता चित्ता खलु नक्खत्ते पच्छंभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए सायं चंदेण|
सद्धिं जोगं जोएइ, ततो पच्छा अवरं दिवसं, एवं खलु चित्ता नक्खत्ते एर्ग राई एगं च दिवसं चंदेण सद्धिं जोयं | | जोएइ, जोयं जोइत्ता जोगं अणुपरियडेइ जोयं अणुपरियट्टित्ता सायं चंदं साईए समप्पेई', स्वातिश्च सायं-प्रायः परिस्फुटदृश्यमाननक्षत्रमण्डलरूपे चन्द्रेण सह योगमुपैति, तत इयं नक्तंभागा प्रत्येया, तथा चाह-'साई जहां सयभिसया' | यथा शतभिषक् तथा वक्तव्या, सा चैवम्-'साई खलु नक्खत्ते नत्तंभागे अवड्डखेत्ते पन्नरसमुहुत्ते तप्पढमयाए सायं
चंदेण सद्धिं जोयं जोएइ, नो लभेइ अवरं दिवसं, एवं खलु साई नक्खत्ते एग राई चंदेण सद्धिं जोयं जोएइ, जोगं | जोइत्ता जोगं अणुपरियट्टेइ जोगं अणुपरियट्टित्ता पातो चंदं विसाहाणं समप्पेई' इदं च विशाखानक्षत्रं व्यर्द्धक्षेत्रं, अतः
॥१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org