________________
प्रागुक्तयुक्तिवशादुभयभागमवगन्तव्यं, तथा चाह- 'विसाहा जहा उत्तरं भद्दवया' यथा उत्तरभद्रपदा तथा विशाखा वक्तव्या, तद्यथा - 'ता विसाहा खलु नक्खत्ते उभयं भागे दिवडुखित्ते पणयाली समुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोयं जोएइ अवरं च राई, तओ पच्छा अवरं दिवसं, एवं खलु विसाहानक्खत्ते दो दिवस एगं च राई चंदेणं सद्धिं जोगं जोएइ, जोगं जोइत्ता जोगं अणुपरियट्टेइ जोगं अणुपरियट्टित्ता सायं चंदं अणुराहाए समप्पेइ', तत एवमनुराधानक्षत्रं | सायंसमये - दिवसावसानरूपे चन्द्रेण सह योगमुपैतीति पश्चाद्भागमवसेयं, तथा चाह - 'अणुराहा जहा धणिट्ठा' यथा धनिष्ठा तथाऽनुराधा वक्तव्या, सा चैवम् - 'अणुराधा खलु नक्खत्ते पच्छंभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए सायं चंद्रेण सद्धिं जोयं जोएति, तओ पच्छा अवरं दिवसं, एवं खलु अणुराहा नक्खत्ते एगं राई एगं च दिवसं चंदेण सद्धिं जोगं जोएइ जोइत्ता जोगं अणुपरियट्टेइ जोगं अणुपरियट्टित्ता सायं चंदं जिहाए समप्पेइ' ज्येष्ठायाश्च सायंसमये समर्पयति, प्रायः परिस्फुटं दृश्यमाने नक्षत्रमण्डले, तत इदं ज्येष्ठानक्षत्रं नक्तंभागमवसेयं, तथा चाह - 'जिट्ठा जहा सयभिसया' यथा शतभिषक् तथा ज्येष्ठा वक्तव्या, तद्यथा - 'ता जेठ्ठा खलु नक्खत्ते नत्तंभागे अवडखेत्ते पन्नरसमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोअं जोएइ, नो लभइ अवरं दिवसं, एवं खलु जिट्ठानक्खत्ते एगं राई चंदेण सद्धिं जोगं जोएइ, जोगं जोइता जोगं अणुपरियट्टेइ, जोगं अणुपरियट्टित्ता पातो चंदं मूलस्स समप्पेइ' मूलनक्षत्रं चेदमुक्त - | युक्त्या प्रातश्चन्द्रेण सह योगमुपागच्छत् पूर्वभागमेवसेयं, तथा चाह - 'मूलो जहा पुत्र भद्दवया' यथा पूर्व भद्रपदा तथा मूलनक्षत्रमभिधातव्यं तचैवम् —'ता मूले खलु नक्खत्ते पुढंभागे समक्खित्ते तीसइमुहुत्ते तप्पढमयाए पातो चंद्रेण सद्धिं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org