________________
सूर्यप्रज्ञप्तिवृत्तिः मल० )
॥ ९६॥
१०२
अवसेसा नक्खत्ता पनरस ए हुंति तीसइमुहुत्ता । चंदंमि एस जोगो नक्खत्ताणं समक्खाओ ॥ २ ॥ " तदेवमुक्तो नक्षत्राणां चन्द्रेण सह योगः, सम्प्रति सूर्येण सह तमभिधित्सुराह
ता एतेसि णं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खत्ते जे णं चत्तारि अहोरते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अस्थि णक्खन्ता जेणं छ अहोरत्ते एकवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अस्थि णक्खत्ता जेणं तेरस अहोरत्ते बारस य मुहुत्ते सूरेण सद्धिं जोयं जोति, अस्थि णक्खत्ता जे णं वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण. सद्धिं जोयं जोति, ता एतेसि णं अट्ठावीसाए णक्खत्ताणं कतरे णक्खत्ते जं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, कतरे णक्खते जेणं छ अहोरत्ते एकवीसमुहुत्ते सूरेणं सद्धिं जोयं जोएंति, कतरे णक्खन्ता जेणं तेरस अहोरते बारस मुहुत्ते सूरेण सद्धिं जोयं जोएंति कतरे णक्खत्ता जे णं वीसं अहोरत्ते सुरेण सद्धिं जोयं जोएंति, ता एतेसि णं अट्ठावीसाए णक्खत्ताणं तत्थ जे से णक्खत्ते जेणं चत्तारि अहोरते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएंति से णं अभीयी, तत्थ जे ते णक्खत्ता जे छ अहोरते एकवीसं च मुहते सरिएण सद्धिं जोयं जोएंति ते णं छ, तं०- सतभिसया भरणी अद्दा अस्सेसा साती जेट्ठा, तत्थ जे ते तेरस अहोरत्ते दुवालस य मुहुत्ते सूरेण सद्धिं जोयं जोएंति ते णं पणतंजा-सवणो घणिट्ठा पुवाभद्दवता रेवती अस्सिणी कत्तिया मग्गसिरं पूसो महा पुद्दाफग्गुणी हत्थो चित्ता अणुराधा मूलो पुवाआसाढा, तत्थ जे ते णक्खत्ता जेणं वीसं अहोरत्ते तिण्णि य मुहते सूरेण
रस,
Jain Education International
For Personal & Private Use Only
१० प्राभृते २ प्राभृत
प्राभृते नक्षत्राणां सूर्योण यो
गः सू ३४
१०२ 11-5--11
www.jainelibrary.org