________________
तत्र तेषामष्टाविंशति नक्षत्राणां मध्ये यानि नक्षत्राणि पञ्चदश मुहूर्त्तान् यावच्चन्द्रेण सह योगमनुवते तानि षट्, तद्यथा - शतभिषक् इत्यादि, तथाहि - एतेषां षण्णामपि नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्कान् सार्द्धान् त्रयत्रिशभागान् यावच्चन्द्रेण सह योगो भवति, ततो मुहूर्त्तगत सप्तषष्टिभागकरणार्थं त्रयस्त्रिंशता गुण्यन्ते, जातानि नव शतानि नवत्यधिकानि ९९०, यदपि सार्द्धं तदपि त्रिंशता गुणयित्वा द्विकेन भज्यते लब्धाः पञ्चदश मुहूर्त्तस्य सप्तषष्टिभागास्ते पूर्वराशौ प्रक्षिप्यन्ते, जातः पूर्वराशिः सहस्रं पञ्चोत्तरं १००५, तथा चैतेषां प्रत्येकं कालमधिकृत्य सीमाविस्तारो मुहूर्त्तगत सप्तषष्टिभागानां पञ्चोत्तरं सहस्रं, उक्तं च- "सय भिसयाभरणीए अद्दा अस्सेस साइ जिट्ठाए । पंचोत्तरं सहस्सं | भागाणं सीमविक्खंभो ॥ १ ॥" अस्य पश्चोत्तरसहस्रस्य सप्तषष्ट्या भागो हियते, लब्धाः पञ्चदश मुहूर्त्ताः, उक्तं च- "सयभिसया भरणीओ अद्दा अस्सेस साइ जिट्ठा य । एए छन्नक्खत्ता पन्नरसमुहुत्तसंजोगा ॥ २ ॥” तथा तत्र तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि त्रिंशतं मुहूर्त्तान् यावच्चन्द्रेण सह योगं युञ्जन्ति तानि पञ्चदश, तद्यथा - 'सवणो' इत्यादि, तथाहि एतेषां कालमधिकृत्य प्रत्येकं सीमाविष्कम्भो मुहूर्त्तगत सप्तषष्टिभागानां दशोत्तरे द्वे सहस्रे २०१०, ततस्तयोः सप्तषष्ट्या भागे हृते लब्धाः त्रिंशन्मुहूर्त्ताः, तथा तत्र यानि नक्षत्राणि पञ्चचत्वारिंशतं मुहर्त्तान् यावच्चन्द्रेण सार्द्ध योगं युञ्जन्ति तानि षट्, तद्यथा- 'उत्तरभद्रपदा' इत्यादि, तेषां हि प्रत्येकं कालमधिकृत्य सीमाविष्कम्भो मुहूर्त्त - गत सप्तषष्टिभागानां त्रीणि सहस्राणि पञ्चदशोत्तराणि ३०१५, ततस्तेषां सप्तषष्ट्या भागे हृते लब्धाः पञ्चचत्वारिंशदेव | मुहूर्त्ता लभ्यन्ते, उक्तं च - " तिन्नेव उत्तराई पुणवसू रोहिणी विसाहा य । एए छन्नक्खत्ता पणयालमुहुत्तसंजोगा ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org