SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १० प्राभृते २ प्राभृतप्राभृाते नक्षत्राणां चन्द्रेग योगःसू३३ 101 योग युञ्जन्तिान यानि पाइति पूर्ववत 'पुनक्ति तदेवणासह योगमा सूर्यप्रज्ञ- त्वाद् व्यत्ययाद्वा सन्ति तानि नक्षत्राणि यानि पञ्चदश मुहूर्त्तान् यावच्चन्द्रेण सह योगमुपयान्ति, तथा सन्ति तानि नक्षप्तिवृत्तिः त्राणि यानि त्रिंशतं मुहूर्तान् यावच्चन्द्रेण सह योगमश्नुवते, तथा सन्ति तानि नक्षत्राणि यानि पञ्चचत्वारिंशतं मुहूर्त्तान (मल०) यावच्चन्द्रेण सह योगं युञ्जन्ति, एवं सामान्येन भगवतोक्ने विशेषनिर्धारणार्थ भगवान् पृच्छति गौतमः-'ता एएसिण मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेर्नक्षत्राणां मध्ये कतरन्नक्षत्रं यन्नव मुहूर्त्तानेकस्य च मुहूर्तस्य सप्तविंशति | सप्तपष्टिभागान् यावच्चन्द्रेण सह योगं युनक्ति, तथा कतराणि तानि नक्षत्राणि यानि पञ्चदश मुहूर्त्तान् यावच्चन्द्रेण सह हयोगं युञ्जन्ति, तथा कतराणि तानि नक्षत्राणि यानि त्रिंशतं मुहूर्तान् यावच्चन्द्रेण सह योगमश्नुवते, तथा कतराणि तानि नक्षत्राणि यानि पञ्चचत्वारिंशतं मुहर्त्तान् यावच्चन्द्रेण सार्द्ध योगमुर्पयन्ति, एवं गौतमेन प्रश्ने कृते भगवानाह-ता एएसिण'मित्यादि, 'ता'इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणां मध्ये यन्नक्षत्रं नव मुहर्तानेकस्य च मुहूर्तस्य सप्तविंशति सप्तपष्टिभागान् यावच्चन्द्रेण सह योग युनक्ति तदेकमभिजिन्नक्षत्रमवसेयं, कथमिति चेत्, उच्यते, इह अभिजिन्नक्षत्रं सप्तपष्टिखण्डीकृतस्याहोरात्रस्यैकविंशतिं भागान् चन्द्रेण सह योगमुपैति, ते च एकविंशतिरपि भागा मुहूर्तगतभागकरणार्थं त्रिंशता गुण्यन्ते, जातानि षट् शतानि त्रिंशदधिकानि ६३०, तथा च एतावान् कालमधिकृत्य सीमाविस्तारोऽभिजिन्नक्षत्रस्यान्यत्राप्युक्तः “छ च्चेव सया तीसा भागाण अभिइ सीमविक्खंभो। दिहो सबडहरगो सवेहिं अणंतनाणीहि ॥१॥" तेषां सप्तषष्ट्या भागो हियते, लब्धा नव मुहर्ता एकस्य च मुहूर्तस्य सप्तविंशतिः सप्तषष्टिभागाः ९६७, उक्तं च-"अभिइस्स चंदजोगो सत्तहीखंडिओ अहोरत्तो। भोगा य एगवीसं ते पुण अहिया नव मुहत्ता ॥१॥" तथा "तत्थे'त्यादि, ष्टिखण्डीकृतस्याहोत्रम्ण सह योग युनक्ति तदेकमासातनक्षत्राणां मध्ये यन्नक्षत्रं नवा dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy