________________
5564545555
णव मुहुत्ते सत्तावीसं च सत्तहिभागे मुहत्तस्स चंदेणं सद्धिं जोयं जोएंति, अस्थि णक्खत्ता जे णं पण्णरसमुहुत्ते चंदेणं सद्धिं जोयं पजोएंति, अस्थि णक्खत्ता जेणं पणतालीसे मुहुत्ते चंदेणं सद्धिं जोएंति, ता एएसि णं अट्ठावीसाए नक्खत्ताणं कयरे नक्खत्ते जे णं नवमुहुत्ते सत्तावीसं च सत्तहिभाए मुहुत्तस्स चंदेणं सद्धिं जोएन्ति, कयरे नक्खत्ता जे णं पण्णरसमुहुत्ते चंदेणं सद्धिं जोगं जोएंति, कतरे नक्खत्ता जे णं तीसं मुहुत्ते चंदेण सद्धिं जोगं जोइंति, कतरे नक्खत्ता जेणं पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जोइंति !, ता एएसिणं अट्ठावीसाए णक्खत्ताणं तत्थ जे ते णक्खत्ते जे णं णव मुहुत्ते सत्तावीसं च सत्तहिभागे मुहुत्तस्स चंदेण सद्धिं जोयं जोएंति से णं एगे अभीयी, तत्थ जे ते णक्खत्ता जेणं पण्णरस मुहुत्ते चंदेण सद्धिं जोयं 'जोएंति ते णं छ, तं०-सतभिसया भरणी अद्दा अस्सेसा साति जेट्ठा, तत्थ जे ते णक्खत्ता जे णं तीसं मुहुतं चंदेण |सद्धि जोयं जोयति ते पण्णरस, तं०-सवणे धणिट्ठा पुचा भद्दवता रेवति अस्सिणी कत्तिया मग्गसिर पुस्सामहा पुवाफग्गुणी हत्थो चित्ता अणुराहा मूलो पुवआसाढा, तत्थ जे ते णक्खत्ता जेणं पणतालीसं मुहत्ते चंदेण सद्धि जोगंजोएंति तेणंछ, तंजहा-उत्तराभद्दपद रोहिणी पुणवसू उत्तराफग्गुणी विसाहा उत्तरासाढा॥(सूत्रं३३) -- 'ता कहं ते'इत्यादि, ता इति पूर्ववत्, कथं भगवन् ! प्रतिनक्षत्रं मुहू ग्रं-मुहूर्त्तपरिमाणमाख्यातमिति वदेत् ?, एवमुक्ते भगवानाह-'ता एएसि ण'मित्यादि, 'ता'इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणां मध्येऽस्ति तन्नक्षत्रं यन्नव 2 मुत्तोन् एकस्य च मुहूर्तस्य सप्तविंशति सप्तपष्टिभागान् यावत् चन्द्रेण सार्द्ध योगं युनक्ति-उपैति, तथा अस्ति-निपात
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org