________________
सूर्यप्रज्ञ
सारसूत्रं ज्ञातव्यं, तच्चैवम्-'बिपोरिसी णं छाया किं गए वा सेसे वा ?, ता छब्भागगए वा सेसे वा, ता अड्डाइजपोरिसी ४९ प्राभृते प्तिवृत्तिः जण छाया किंगए वा सेसे वा?, ता सत्तभागगए वा सेसे वा'इत्यादि, एतच्च एतावत् तावत् यावत् 'ता उगुणट्ठी'त्यादि
पौरुषीछा(मल०) सुगम, सातिरेकैकोनषष्टिपौरुषी तु छाया दिवसस्य प्रारम्भसमये पर्यन्तसमये वा, तत आह-'ता नत्थि किंचि गए वा
या सू ३१ सेसे वा' इति, सम्प्रति छायाभेदान् व्याचष्टे-'तत्थे'त्यादि, तत्र तस्यां छायायां विचार्यमाणायां खल्वियं पञ्चविंशति-13 विधाः छायाः प्रज्ञप्ताः?, तद्यथा 'खंभछाये'त्यादि, प्रायः सुगम, विशेषव्याख्यानं चामीषां पदानां शास्त्रान्तराद्यथासम्प्रदायं वाच्यं, गोलछायेत्युक्तं ततस्तामेव गोलछायां भेदत आह-तत्थे' त्यादि, तत्र-तासां पञ्चविंशतिच्छायानां मध्ये | खल्वियं गोलछाया अष्टविधा प्रज्ञप्ता, तद्यथा-'गोलछाया' गोलमात्रस्य छाया गोलछाया, अपार्द्धस्य-अर्द्धमात्रस्य गोलस्य छाया अपार्द्धगोलछाया, गोलानामावलिगोलावलिस्तस्या छाया गोलावलिच्छाया अपार्द्धायाः-अपार्द्धमात्राया गोलावलेछाया अपार्द्धगोलावलिच्छाया, गोलानां पुञ्जो गोलपुझो गोलोत्कर इत्यर्थः तस्य छाया गोलपुञ्जछाया, अपार्द्धस्य-अर्द्ध-1 मात्रस्य गोलपुञ्जस्य छाया अपार्द्धगोल पुञ्जच्छाया॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां नवमं प्राभृतं समाप्तम् ।।
शास्त्रान्तराद्यथा
MARIANO AGIRIACCA
नामावलिगोलाछापा' गोलमात्रस्य वाद, तत्र-तासां
- तदेवमुक्तं नवमं प्राभृतं, सम्प्रति दशममारभ्यते, तस्य चायमर्थाधिकासे यथा 'योग इति किं भगवन् ! त्वया समाख्यायते' इति, ततस्तद्विषयनिर्वचनसूत्रमाहता जोगेति वत्थुस्स आवलियाणिवाते आहितेति वदेजा, ता कहं ते जोगेति वत्थुस्स आवलियाणि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org