________________
वाते आहितेति वदेजा !, तत्थ खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमाइंसु ता सव्वेवि लणं णक्खत्ता कत्तियादिया भरणिपजवसाणा एगे एवमासु, एगे पुण एवमाहंसु, ता सत्वेवि णं णक्खत्ता
महादीया अस्सेसपज्जवसाणा पण्णत्ता, एगे एवमाहंसु, एगे पुण एवमाहंसु, ता सवेवि णं णक्खत्ता धणिहादीया सवणपज्जवसाणा पण्णत्ता, एगे एवमाहंसु ३, एगे पुण एवमाहंसु, ता सब्वेवि णं णक्खत्ता अ-| स्सिणीआदीया रेवतिपज्जवसाणा प०, एगे एवमाहंसु ४, एगे पुण एवमाहंसु-सव्वेविणंणक्खत्ताभरणीआ-| |दिया अस्सिणीपज्जवसाणा एगे एवमाहंसु । वयं पुण एवं वदामो, सवेविणणक्खत्ता अभिई आदीया उत्तरा-1
साढापज्जवसाणा पं०२०-अभिईसवणो जाव उत्तरासाढा॥ (सूत्रं ३२) दसमस्स पढमं पाहुडपाहुड समत्तं ॥ | 'ता जोगेति वत्थुस्से'त्यादि, ता इति आस्तां तावदन्यत्कथनीयं सम्प्रत्येतावदेव कथ्यते योग इति वस्तुनो| नक्षत्रजातस्य 'आवलिकानिवायो'त्ति आवलिकया क्रमेण निपातः-चन्द्रसूयः सह सम्पात आख्यातो मयेति वदेत् स्वशिव्येभ्यः, एवमुक्ते भगवान् गौतमः पृच्छति-'ता कहते' इत्यादि, ता इति पूर्ववत्, कथं-केन प्रकारेण भगवान् त्वया योग इति योगवस्तुनो-नक्षत्रजातस्यावलिकानिपातः स आख्यात इति वदेत् १, भगवानाह-'तत्थ खलु'इत्यादि, तत्र-तस्मिन्नक्षत्रजातस्यावलिकानिपातविषये खल्विमाः पञ्च प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः,तद्यथा-तत्र-तेषां पञ्चानां परतीथिकानां मध्ये एके परतीर्थिका एवमाहुः-ता इति पूर्ववत् सर्वाण्यपि नक्षत्राणि कृत्तिकादीनि भरणिपर्य-18 |वसानानि प्रज्ञप्तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, अत्रैवोपसंहारः-'एगे एवमासु' १, एवं शेषप्रतिपत्तिचतुष्टयगता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org