________________
'से तस्य सूर्यस्य समितं-उपपन्नं तापक्षेत्रमिति । तदेवं तापक्षेत्रस्य स्वरूपसम्भव उक्तः, सम्प्रति किंप्रमाणां पोरुषीछायां
तयतीत्येतत् बोडुकामः पृच्छन्नति आहितेति वदेजा,
त
ड
आहितेति वदना,
| ता कतिकडे ते सूरिए पोरिसीच्छायं णिवत्तेति आहितेति वदेजा ?, तत्थ खलु इमाओ पणवीसं पडिव-18 सत्तीओ'पण्णत्ताओ, तत्थेगे एवमाहंसु ता अणुसमयमेव सूरिए पोरिसिच्छायं णिवत्तेइ आहितेति वदेजा, |एगे एवमासु १, एगे पुण एवमाहंसु ता अणुमुहुत्तमेव सूरिए पोरिसिच्छायं णिवत्तेति आहितेति वदेजा, एतेणं अभिलावेणं णेतचं, ता जाओ चेव ओयसंठितीए पणुवीसं पडिवत्तीओ ताओ चेव णेतवाओ, जाव अणुउस्सप्पिणीमेव सूरिए पोरिसीए च्छायं णिवत्तेति आहिताति वदेजा, एगे एवमाहंसु । वयं पुण एवं वदामो-ता सूरियस्स णं उच्चत्तं च लेसं च पडुच छाउद्देसे उच्चत्तं च छायंच पडुच लेसुद्देसे लेसं च छायं च पडुच्च | उच्चत्तोइसे, तत्थ खलु इमाओ दुवे पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु-ता अत्थि णं से दिवसेजंसिर
णं दिवसंसि सूरिए चउपोरिसीच्छायं निवत्तेइ, अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसीच्छायं |णिवत्तेति एगे एवमासु१,एगे पुणएवमासुता अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसीच्छायं णिवत्तेति अत्थि णं से दिवसे जंसि दिवसंसि सूरिए नो किंचि पोरिसिच्छायं णिवत्तेति २, तत्थ जे ते एव| माहंसु ता अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए चउपोरिसियं छायं णिवत्तेति, अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दोपोरिसियं छायं निव्वत्तेइ ते एवमाहं, ता जता णं सूरिए सबभंतरं मंडलं
HOROBARUSHAURRARA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org