SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ तिवृत्तिः सूर्यप्रज्ञ(मल०) ॥१४॥ ९प्राभृते पौरुषीछाया सू ३१ के. सा, उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसिए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवति, तेसिं च णं दिवसंसि सूरिए चउपोरिसीयं छायं निवत्तेति, ता उग्गमणमुहुरासिय अस्थमणमुहुतंसि य लेसं अभिवडेमाणे नो चेव णं णिव्वुड्डेमाणे, ता जता णं सूरिए सत्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहण्णए दुवालसमुहुत्ते दिवसे भवति, तंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं निवत्तेइ, तं०-उग्गमणमुहुत्तंसिय अस्थमणमुहुतंसि य, लेसं अभिवड्डेमाणे नो चेव णं निवुड्ढेमाणे १, तत्थ णं जे ते एवमासु ता अस्थि गं से दिवसे जसिणं दिवसंसि सूरिए दुपोरिसियं छायं णिवत्तेइ अस्थि णं से दिवसे जसिणं दिवसंसि सूरिए नाणो किंचि पोरिसियं छायं णिवत्तेति ते एवमाहंसु, ता जता णं सूरिए सवभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसिए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, तंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं णिवत्तेति, तं०-उग्गमणमुहत्तंसि अत्थमणमुहुतंसि य लेसं| अभिवढेमाणे णो चेव णं णिवुढेमाणे, ता जया णं सरिए सत्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहत्ता राई भवति, जहण्णए दुवालसमुहत्ते दिवसे भवति तंति मच णं दिवसंसि सूरिए णो किंचि पोरिसीए छायं णिवत्तेति, तं०-उग्गमणमुहुत्तंसि य अस्थमणमुहुतंसि य, नो चेव णं लेसं अभिवुढेमाणे वा निवुढेमाणे वा, ता कइकडं ते सूरिए पोरिसीच्छायं निवत्तेई आहियत्तिक 5555555 बोचा ॥९४ Main Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy