________________
प्राभृते
सूर्यप्रज्ञतिवृत्तिः (मल०) ॥८३॥
555555
णं पवते सूरियं वरति आहितेति वदेजा, एवं एएणं अभिलावणं तवं जाव पव्वतराये णं पवते सूरियं वर- ७ वरणयति आहितेति वदेजा, तं एगे एवमासु, वयं पुण एवं वदामो-ता मंदरेवि पवुचति तहेव जाव पचतराएवि पवुचति, ता जे णं पोग्गला सूरियस्स लेसं फुसति ते पोग्गला सूरियं वरयंति, अदिहावि णं पोग्गला
सू २७ सूरियं वरयंति, चरमलेसंतरगतावि णं पोग्गला सूरियं वरयति (सूत्रं २८)॥ सत्तमं पाहुडं समत्तं ॥
'ता के ते'इत्यादि, ता इति पूर्ववत्, कस्तव मतेन भगवन् ! सूर्य वरयति ?, वरयन् 'वर ईप्सायां' आप्तुमिच्छन् स्वप्रकाशकत्वेन स्वीकुर्वन् , आख्यात इति वदेत् , एवमुक्ते भगवान् एतद्विषया यावत्यः परतीथिकानां प्रतिपत्तयः तावतीः कथयति-तत्थे'त्यादि, तत्र सूर्य प्रति वरणविषये खल्विमा विंशतिः प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र-तेषां विंशतः। परतीथिकानां मध्ये एके प्रथमा एवमाहुः-मन्दरः पर्वतः सूर्य वरयति, मन्दरः पर्वतो हि सूर्येण मण्डलपरिभ्रम्या सर्वतः प्रकाश्यते, ततः सूर्य प्रकाशकत्वेन वरयतीत्युच्यते, अत्रोपसंहार:-'एगे एवमासु' १, एके पुनरेवमाहुः, मेरुपर्वतः सूर्यवरयन्नाख्यात इति वदेत् , अत्राप्युपसंहारः 'एगे एवमाहंसु'२, 'एवं'मित्यादि, एवं-उक्तेन प्रकारेण लेश्याप्रतिहतिविषयविप्रतिपत्तिवत् तावन्नेतव्यं यावत्पर्वतराजः पर्वतः सूर्य वरयन् आख्यात इति वदेत्, एके एवमाहुरिति, किमुक्कं| भवति ?-यथा प्राक् लेश्याप्रतिहतिविषये विंशतिः प्रतिपत्तयो येन क्रमेणोक्तास्तेन क्रमेणात्रापि वक्तव्याः, सूत्रपाठोऽपि प्रथमप्रतिपत्तिगतपाठानुसारेणान्यूनातिरिक्तः स्वयं परिभावनीयो, ग्रन्थगौरवभयात्तु न लिख्यते, तदेवमुक्ताः परतीर्थिकप्रतिपत्तयः, संप्रति भगवान् स्वमतमुपदर्शयति-'वयं पुण'इत्यादि, वयं पुनरेवं-वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकार
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org