________________
|देव प्राक्तनाद्भिन्नप्रमाणमोज उत्पद्यते, सूत्रे च ओजःशब्दस्य. स्त्रीत्वेन निर्देशः प्राकृतत्वादापत्वाद्वा, अत्रैवोपसंहारः 'एगे एवमाहंसु' १, एके पुनरेवमाहुः, 'ता'इति पूर्ववत् , अनुमुहूर्तमेव-प्रतिमुहूर्तमेव सूर्यस्य ओज़ोऽन्यदुत्पद्यते अन्यच्च प्राक्तनमपैति, अत्रैवोपसंहारः 'एगे एवमाहंसु' २, एवं'मित्यादि, एवं-उक्तेन प्रकारेण एतेन वक्ष्यमाणेन प्रतिपत्तिविशेषभूतेनालापकेन शेषं प्रतिपत्तिजातं नेतव्यं, तानेवाभिलापविशेषान् दर्शयति-ता अणुराइंदियमेवे'त्यादि, सुगम, नवरं रात्रिन्दिवं रात्रिन्दिवमनु अनुरात्रिंदिवमित्येवं सर्वत्र विग्रहभावना करणीया, पाठः पुनरेवं सूत्रस्य वेदितव्यःएगे एवमासु ता अणुराइंदियमेव सूरियस्स ओया अण्णा उप्पजइ अन्ना अवेति, एगे एवमाहंसु ३, एगे पुण एवमासु ता अणुपक्खमेव सूरियस्स ओया अन्ना उप्पजइ, अन्ना अवेइ, एगे एवमाहंसु ४, एगे पुण एवमाहंसु ता | अणुमासमेव सूरियस्स ओया अण्णा उप्पजति(अन्ना) अवेइ, एगे एवमाहंसु ५, एगे पुण एवमाहंसु ता अणुउउमेव सूरियस्स ओआ अन्ना उप्पजइ, अन्ना अवेइ, एगे एवमाहंसु ६, एगे एवमासु ता अणुअयणमेव सूरियस्स ओया अन्ना उप्पज्जइ अन्ना अवेइ, एगे एवमाहंसु ७, एगे पुण एवमाहंसु ता अणुसंवच्छरमेव सूरियस्स ओजा अन्ना उप्पजइ अन्ना अवेइ, |एगे एवमाहंसु ८, एगे पुण एवमासु ता अणुजुगमेव सूरियस्स ओआ अन्ना उप्पज्जइ अन्ना अवेइ, एगे एवमाहंसु ९,एगे * पुण एवमाहंसु ता अणुवाससयमेव सूरियस्स ओया अन्ना उप्पज्जइ अण्णा अवेइ,एगे एवमाहंसु १०, ता एगे पुण एवंमाहंसु अणुवाससहस्समेव सूरियस्स ओआ अण्णा उप्पज्जइ अन्ना अवेइ, एगेएवमाहेसु ११, एगे पुण एवमाहंसु ता अणुवाससयसहस्समेव सूरियस्स ओया अण्णा उप्पज्जइ अन्ना अवेइ, एगे एवमाहंसु १२, एगे पुण एवमाहंसु ता अणुपुवमेव सूरि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org