SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ६ ओ सूर्यप्रज्ञप्तिवृत्तिः (मल.) ॥८ ॥ स्थिति प्राभृते सू २५ BOSS12555 अट्ठासमुहुत्ता राई भवति चउहिं एगट्टिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति चाहिं एगहिभागमुहुत्तेहिं अधिए, एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताणंतरातो तदाणंतरं मंडलातो मंडलं संकममाणे २ एगमेगेणं राइंदिएणं एगमेगेणं भागं ओयाए रयणिखेत्तस्स णिव्वुड्डेमाणे २ दिवसखेत्तस्स अभिवढेमाणे २ सबभंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सबबाहिरातो मंडलातो सबभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं सबबाहिरं मंडलं पणिधाय एगेणं तेसीतेणं राइंदियसएण एगं तेसीतं |भागसतं ओयाए रयणिखित्तस्स णिवुड्ढेत्ता दिवसखेत्तस्स अभिवड्ढेत्ता चारं चरति, मंडलं अट्ठारसतीसेहिं सएहिं छेत्ता, तता णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवति, एस णं दोचे छम्मासे एस णं दोच्चस्स छम्मासस्स पजवसाणे, एस णं आदिचे संवच्छरे, एसणं आदिचस्स संवच्छरस्स पज्जवसाणे (सूत्रं २७)॥ छटुं पाहुडं समत्तं ॥ 'ता कहं ते ओयसंठिई'इत्यादि, ता इति पूर्ववत् , कथं ?-केन प्रकारेण किं सर्वकालमेकरूपावस्थायितया उतान्यथा ओजसः-प्रकाशस्य संस्थितिः-अवस्थानमाख्याता इति वदेत् , एवमुक्त भगवानेतद्विषये यावत्यः प्रतिपत्तयः सम्भवन्ति तावतीः कथयति-तत्थे'त्यादि, तत्र-ओजःसंस्थितौ विषये खल्विमाः पञ्चविंशतिः प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र-तेषां पश्चविंशतेः परतीर्थिकानां मध्ये एके वादिन एवमाहुः, 'ता'इति पूर्ववत् , अनुसमयमेव-प्रतिक्षणमेव सूर्यस्य ओजोऽन्यदुत्पद्यते अन्यदपैति, किमुक्तं भवति ?-प्रतिक्षणं सूर्यस्य ओजः प्राक्तनभिन्नप्रमाणं विनश्यति, अन्य ॥८ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy