________________
हुत्तेहिं अहिया, एवं खलु एतेणुवाएणं निक्खममाणे सूरिए तयाणंतराओतदाणंतरं मंडलातो मंडलं संकममाणे २एगमेगे मंडले एगमेगेणं राइदिएणं एगमेगेणं २ भागं ओयाए दिवसखेत्तस्स णिवुड्डेमाणे २ रयणिखेत्तस्स अभिवढेमाणे २ सववाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वभंतरातो मंडलातो सबबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं सवन्भंतरं मंडलं पणिधाय एगेणं तेसीतेणं राइंदियसतेणं एगं तेसीतं भागसतं ओयाए दिवसखेत्तस्स णिव्वुहेत्ता रयणिखेत्तस्स अभिवुहृत्ता चारं चरति मंडलं अट्ठारसहिं तीसेहिं छेत्ता, तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमछम्मासे एस णं पढमस्स छम्मासस्स पजवसाणे, से पविसमाणे सूरिए दोचं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तता णं एगेणं राइदिएणं एगं भागं ओयाए रतणिक्खेत्तस्स णिव्वुहेत्ता दिवसखेत्तस्स अभिवढेत्ता चारं चरति, मंडलं अट्ठारसहिं तीसेहिं छेत्ता, तता णं अट्ठारसमुहुत्ता राई भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगढिभागमुहत्तेहिं अधिए, से पविसमाणे सूरिए दोचंसि अहोरत्तंसि बाहिरं तचं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरतचं मंडलं उवसंकमित्ता चारं चरति तता णं दोहिं राइदिएहिं दो भाए ओयाए रगणिखेत्तस्स णिबुड्ढेत्ता दिवसखेत्तस्स अभिवुढेत्ता चारं चरति, मंडलं अट्ठारसहिं तीसेहिं छेत्ता, तया णं.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org