________________
सूर्यप्रज्ञप्तिवृत्तिः (मल०) ॥७९॥
६ ओजःस्थितिप्राभृते सू २७
RESEARS
ता अणुउस्सप्पिणिओसप्पिणिमेव सूरियस्स ओया अण्णा उप्पजति अण्णा अवेति, एगे एवमाहंस।वयं पुण एवं वदामो ता तीसं २ मुहुत्ते सूरियस्स ओया अवहिता भवति, तेण परं सूरियस्स ओया अणवहिता भवति, छम्मासे सूरिए ओयं णिवुड्डेति छम्मासे सूरिए ओयं अभिवढेति, णिक्खममाणे मूरिए देसं णिवुढेति पविसमाणे सूरिए देसं अभिवुढेइ, तत्थ को हेतूति वदेजा,ता अयण्णं जंबुद्दीवे २ सवदीवसमु० जाव परिक्खेवेणं, ता जया णं सूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवति, से णिक्खममाणे मूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभितराणतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरति तता णं एगेणं राइदिएणं एगं भागं ओयाए दिवसखित्तस्स णिवुद्वित्ता रतणिक्खेत्तस्स अभिवहित्ता चारं चरति, मंडलं अट्ठारसहिं तीसेहिं सतेहिं छित्ता, तता णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगहिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति दोहिं एगडिभागमुहुत्तेहिं अहिया, से णिक्खममाणे सूरिए दोचंसि अहोरत्तंसि अम्भितरतचं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभितरतचं मंडलं उवसंकमित्ता चारं चरति तता णं दोहिं राइदिएहिं दो भागे ओयाए दिवसखेत्तस्स णिवुड्डित्ता रयणिखित्तस्स अभिवड्वेत्ता चारं चरति, मंडलं अट्ठारसतीसेहिं सएहिं छेत्ता, तताणं अट्ठारसमुहुत्ते दिवसे भवति चाहिं एगहिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चउहिं एगट्ठिभागमु
॥७९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org