SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवे २ पंचचक्कभागसंठिते आहिताति वदेजा, ता जता णं एते दुवे सूरिया सबभंतरं मंडलं उपसंकमित्ता चारं चरति तदा णं जंबुद्दीवस्स २ तिणि पंचचउक्कभागे ओभासंति उज्जोवेंति तवंति पभासंति, तं०-एगेवि एगं दिवढं पंचचक्कभागं ओभासेति एक (४)एगेवि एवं दिवढं पंचचक्कभागं ओभासेति एक (४) तता णि उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवति, जहणिया दुवालसमुहत्ता राई भवइ, ता जता लणं एते दुवे सूरिया सबबाहिरं मंडलं उवसंकमित्ता चारं चरति तदाणं जंबुद्दीवस्स २ दोणि चकभागे ओभा संति उज्जोवेति तवंति पगासंति, ता एगेवि एगं पंचचक्कवालभागं ओभासति उज्जोवेइ तवेइ पभासइ, एगेवि एकं पंचचक्कवालभागं ओभासइ पक(४), तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहूत्ते दिवसे भवति ॥ (सूत्रं २४)॥ ततियं पाहुडं समत्तं ॥ 'ता केवइय'मित्यादि, ताइति पूर्ववत् कियत् क्षेत्रं चन्द्रसूर्याः, बहुवचनं जम्बूद्वीपे चन्द्रद्वयस्य सूर्यद्वयस्य च भावात् , अवभासयन्ति, तत्रावभासो ज्ञानस्यापि प्रतिभासो व्यवहियते अतस्तव्यवच्छेदार्थमाह-उद्योतयन्ति, स चोद्योतो यद्यपि लोके भेदेन प्रसिद्धो यथा सूर्यगत आतप इति चन्द्रगतः प्रकाश इति, तथाप्यातपशब्दश्चन्द्रप्रभायामपि वर्तते, यदुक्तम्“चन्द्रिका कौमुदी ज्योत्स्ना, तथा चन्द्रातपः स्मृतः” इति, प्रकाशशब्दः सूर्यप्रभायामपि, एतच्च प्रायो बहूनां सुप्रतीतं, |तत एतदर्थप्रतिपत्त्यर्थमुभयसाधारणं भूयोऽप्येकार्थिकद्वयमाह-तापयन्ति प्रकाशयन्ति आख्याता इति,इहार्षत्वात्तिबाद्यन्तपदेनापि सह नामपदस्य समन्वयो भवति, तत एवमर्थयोजना द्रष्टव्या-कियत् क्षेत्रं चन्द्रसूर्या अवभासयन्त उद्योतयन्त Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy