________________
• सूर्यप्रज्ञ
प्तिवृत्तिः (मल.) ॥६ ॥
२ प्राभृते ३ प्राभृतप्राभृतं
रमाक्तनं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा एकेन मुहूर्तेन पञ्च पञ्च योजनसहस्राणि त्रीणि चतुरुत्तराणि योजनशतानि सप्तपञ्चाशतं च षष्टिभागान् योजनस्य ५३०४ गच्छति, तथाहि-अस्मिन् मण्डले परिरयपरिमाणं तिम्रो लक्षा अष्टादश सहस्राणि द्वे शते सप्तनवत्यधिके योजनानां ३१८२९७, ततोऽस्य प्रागुक्तयुक्तिवशात् षष्ट्या भागो हियते, | हृते च भागे लब्धं यथोक्तमत्र मण्डले मुहूर्तगतिपरिमाणं, अत्रापि दृष्टिपथप्राप्ततापरिमाणमाहू-तया ण'मित्यादि, तदा इहगतस्य मनुष्यस्य-जातावेकवचनं इहगतानां मनुष्याणामेकत्रिंशता योजनसहस्रनवभिः षोडशैः-पोडशोत्तरैर्योजनशतैरेकोनचत्वारिंशता च षष्टिभागैर्योजनस्य एकं च षष्टिभागमेकषष्टिधा छित्त्वा तस्य सत्कैः षष्ट्या चूर्णिकाभागैः सूर्यश्चक्षुःस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्तप्रमाणो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिकः, | तेषां चार्द्ध षट् मुहूर्त्ता एकेन मुहूर्तेकपष्टिभागेनाभ्यधिकाः, ततः सामस्त्येनैकषष्टिभागकरणार्थ षडपि मुहर्ता एकषध्या गुण्यन्ते गुणयित्वा च एकषष्टिभागस्तत्राधिकः प्रक्षिप्यते ततो जातानि त्रीणि शतानि सप्तपश्यधिकानि एकषष्टिभागानां | ३६७, ततः सर्वबाह्यादाक्तने तस्मिन् द्वितीये मण्डले यत्परिरयपरिमाणं त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते सप्तनवत्यधिके ३१८२९७, तदेभिस्त्रिभिशतैः सप्तपश्यधिकैर्गुण्यते, जाता एकादश कोटयोऽष्टषष्टिलक्षाश्चतुर्दश सहस्राणि नव शतानि नवनवत्यधिकानि ११६८१४९९९, एतस्य एकषष्ट्या गुणितया षष्ट्या ३६६० भागो हियते, हृते च भागे लब्धान्येकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि ३१९१६. शेषमद्धरति चतुर्विंशतिः शतानि एकोनचत्वारिंशदधिकानि २४३९, न चातो योजनान्यायान्ति ततः पष्टिभागानयनार्थमेकषष्ट्या भागो हियते, लब्धा एकोनचत्वारिंशत्पष्टि
त्यधिकानि ११६८१४९९९, एतस्य १९९६, शेषमुद्धरति चतुर्विशतिः शताकोनचत्वारिंशत्षष्टि-*
P
॥६
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org