________________
SANA
सूर्यप्रज्ञप्तिवृत्तिः (मल०)
२ प्राभृते. ३ प्राभृतमाभृतं
भागो हियते, लब्धं यथोक्तमत्र मण्डले मुहूर्तगतिपरिमाणं, अथवा पूर्यमण्डलमुहूर्तगतिपरिमाणादस्मिन् मण्डले मुहूर्तगतिपरिमाणचिन्तायां प्रागुक्तयुक्तिवशादष्टादश एकषष्टिभागा योजनस्याधिकाःप्राप्यन्ते, ततस्तत्प्रक्षेपे भवति यथोक्तमत्र मण्डले मुहूर्त्तगतिपरिमाणं, अत्रापि दृष्टिपथप्राप्तताविषयपरिमाणमाह-'तया 'मित्यादि, तदा-सर्वाभ्यन्तरानन्तरतती यमण्डल चारकाले इहगतस्य मनुष्यस्य-जातावेकवचनस्य भावादिहगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहरैः पणवत्या च योजनैस्त्रयस्त्रिंशता च षष्टिभागैर्योजनस्य एकं च षष्टिभागमेकषष्टिधा छित्त्वा तस्य सत्काभ्यां द्वाभ्यां पुर्णिकाभागाभ्यां ४७०९६४।। सूर्यश्चक्षुःस्पर्शमागछति, तथाहि-अस्मिन् मण्डले दिवसोऽष्टादशमुहूर्तप्रमाणश्चतुर्भिमहत्तैंकषष्टिभागैरूनस्तस्याई नव मुहूर्ता द्वाभ्यां मुहूर्त्तकषष्टिभागाभ्यां हीनाः, ततः सामस्त्येनैकषष्टिभागकरणार्थ नवापि मुहर्ता एकषष्ट्या गुप्यन्ते, गुणयित्वा च द्वावेकषष्टिभागौ तेभ्योऽपनीयेते, ततो जाता एकपष्टिभागाः पञ्च शतानि सप्तचत्वारिंशताऽधिकानि ५४७, ततोऽस्य तृतीयमण्डलस्य यत्परिरयपरिमाणं त्रीणि योजनलक्षाणि पश्चदश सहस्राणि शतमेकं पञ्चविंशत्यधिकमिति ३१५१२५, तत्पश्चभिः शतैः सप्तचत्वारिंशदधिकैर्गुण्यते, जाताः सप्तदश कोटयस्त्रयोविंशतिः शतसहस्राणि त्रिसप्ततिः सहस्राणि त्रीणि शतानि पश्चसप्तत्यधिकानि १७२३७३३७५, एतेषामेकषष्टया षष्ठ्या गुणितया ३६६० भागो हियते, लब्धानि सप्तचत्वारिंशत्सहस्राणि षण्णवत्यधिकानि ४७०९६, शेषमुद्धरति विंशतिशतानि पञ्चदशोत्तराणि २०१५, ततोऽस्माद्योजनानि नायान्तीति षष्टिभागानयनार्थं छेदराशिरेकषष्टिर्धियन्ते, तेन भागे हृते लब्धास्त्रयस्त्रिंशत्पष्टिभागाः एकस्य च षष्टिभागस्य सत्को द्वावेकषष्टिभागी २'तया ण'मित्यादि, तदा-सर्वाभ्यन्तरतृतीय
SSSSSSSSSS
॥५७॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org