SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 5*REASTERNER जंबुद्धीवभागाइं तिरियं करेंति २ सा पुरथिमपचत्थिमाई जंबुद्दीवभागाई तामेव रातो, ते णं इमाई पुर|च्छिमपचत्थिमाई जंबुद्दीवभागाइं तिरियं करेंति २त्ता दाहिणुत्तराई जंबुद्दीवभागाइं तामेव रातो, ते णं 15 इमाई दाहिणत्तराई परच्छिमपञ्चत्थिमाणि य जंबुद्दीवभागाइं तिरियं करेति २त्ता जंबुद्दीवस्स २ पाईण|पडियायतओदीणदाहिणाययाए जीवाए मंडलं चउवीसेणं सतेणं छेत्ता दाहिणपुरच्छिमिल्लंसि उत्तरपच्चथिमिल्लंसि य चउभागमंडलंसि इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो अट्ट जोय. णसयाई उहुं उप्पइत्ता, एत्थ णं पादो दुवे सूरिया आगासंसि उत्तिटुंति (सूत्रं २१)॥वितीयस्स पहमं ॥१॥ I 'ता कहं तेरिच्छगई' इत्यादि, अस्त्यन्यदपि प्रभूतं प्रष्टव्यं परं एतावदेव तावत्पृच्छामि कथं 'ते' त्वया भगवन् ! सूर्यस्य तिर्यग्गतिः-तिर्यकपरिभ्रमणमाख्याता इति वदेत् , एवमुक्त भगवान् एतद्विषयपरतीर्थिकप्रतिपत्तिमिथ्याभावोपदर्शनार्थ प्रथमतस्ता एवं प्रतिपत्तीरुपन्यस्यति-तत्थ खलु'इत्यादि, तत्र-तस्यां सूर्यस्य तिर्यग्गतौ-तिर्यग्गतिविषये खल्विमा-वक्ष्यमाणस्वरूपा अष्टौ प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः, ता एव क्रमेणाह-'तत्थेगे'इत्यादि, तत्र-तेषामष्टानां परतीथिकानां मध्ये एके परतीर्थिका एवमाहुः, 'ता' इति पूर्ववत् पौरस्त्याल्लोकान्तादूर्ध्वमिति गम्यते, पूर्वस्यां दिशीति भावार्थः, प्रातः-प्रभातसमये मरीचिः-मरीचिसङ्घातः किरणसङ्कात इत्यर्थः, आकाशे उत्तिष्ठति-उत्प-14 द्यते, एतेन एतदुक्तं भवति-नैतद्विमानं नापि रथो नापि कोऽपि देवतारूपः सूर्यः किन्तु किरणसङ्घात एवैष वर्तुलगोलाकारो लोकानुभावात्प्रतिदिवसं पूर्वस्यां दिशि प्रातराकाशे समुत्पद्यते, यतः सर्वत्र प्रकाशः प्रसरमधिरोहति, स इत्थंभूतो 44ॐॐ dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy