________________
श्रीमलयगिरीया
विविधगुणाः, विशेषणान्यथानुपपत्त्या साधवो गृह्यन्ते, त एव विशिष्टकुलोत्पन्नत्वात् परमानन्दरूपसुखहेतुधर्मफलनन्दीवृत्तिः
दानाच कल्पवृक्षा इव विविधगुणकल्पवृक्षकाः, प्राकृतत्वात् खार्थे कप्रत्ययः, तेषां च यः फलभरो यानि च कुसु
मानि तैराकुलानि वनानि यस्य स तथा तस्य, इह फलभरस्थानीयो मूलोत्तरगुणरूपो धर्मः, कुसुमानि नानाप्रकारा ॥४७॥
ऋद्धयः, वनानि तु गच्छाः ॥ तथा-ज्ञानमेव परमनिर्वृतिहेतुत्वाद्वरं रत्नं ज्ञानवररत्नं तदेव दीप्यमाना कान्ता | विमला वैडूर्यमयी चूडा यस्य स तथा, तत्र मन्दरपक्षे वैडूर्यमयी चूडा कान्ता विमला च सुप्रतीता, संघमन्दरपक्षे |
तु कान्ता भव्यजनमनोहारित्वाद्विमला यथावस्थितजीवादिपदार्थखरूपोपलम्भात्मकत्वात् , तस्य इत्थंभूतस्य | । सङ्कमहामन्दरगिरेर्यन्माहात्म्यं तद्विनयप्रणतो वन्दे ॥ तदेवं संघस्यानेकधा स्तवोऽभिहितः, सम्प्रत्यावलिकाः प्रतिपाद-|| नीयाः, ताश्च तिस्रः, तद्यथा-तीर्थकरावलिका गणधरावलिका स्थविरावलिका च, तत्र प्रथमतः तीर्थकरावलिकामाह- तीर्थकराउसभं अजियंसंभवमभिनंदण सुमइ सुप्पभ सुपासं । ससि पुप्फदंत सीयल सिजसं वासुपुजं च॥१॥
वलिक
थनं. गा. विमलमणंतय धम्म सन्ति कुथु अरं च मल्लिं च।मुनिसुवय नमि नेमि पासं तह वद्रमाणं च ॥ १९॥ १८-१९ गाथाद्वयं निगदसिद्धं ॥ गणधरावलिका तु या यस्य तीर्थकृतः सा तस्य प्रथमानुयोगतो द्रष्टव्या, भगवद्वर्द्ध-12
॥४७॥ siमानखामिन आह
dain Education International
For Personal & Private Use Only
K
inelibrary.org