________________
न्दरेणी
श्रीमलय- | यतीति धर्मः स एव वररत्वमण्डिता चामीकरमेखला यस स धर्मवररत्नमण्डितचामीकरमेखलाकः ‘शेषाद्वेति * संघस्य मगिरीया नन्दीवृत्तिः कप्रत्ययः तस्य, इह धर्मो द्विधा-मूलगुणरूप उत्तरगुणरूपश्च, तत्रोत्तरगुणरूपो रत्नानि मूलगुणरूपस्तु मेखला, न
पम्यं.गा. खलु मूलगुणरूपधात्मकचामीकरमेखला विशिष्टोत्तरगुणरूपवररत्नविभूषणविकला शोभते ॥ इहोच्छ्रितशब्दस्य
१२-१७ ॥४६॥
व्यवहितः प्रयोगः, ततश्चायमर्थः-नियमा एव इन्द्रियनोइन्द्रियदमरूपाः कनकशिलातलानि तेषु उच्छ्रि-18 तानि उज्जवलानि ज्वलन्ति चित्तान्ये(त्राण्ये)व कूटानि यस्मिन् स तथा तस्य, इह मन्दरगिरौ कूटानामुच्छ्रि-13 तत्वमुज्ज्वलत्वं भासुरत्वं च सुप्रतीतं, सङ्घमन्दरगिरिपक्षे तु चित्तरूपाणि कूटान्युच्छ्रितानि अशुभाध्यवसायपरित्यागादज्वलानि प्रतिसमयं कर्ममलविगमात् ज्वलन्त उत्तरोत्तरसूत्रार्थस्मरणेन भासुरत्वात, तथा नन्दन्ति सुरासुरविद्याधरादयो यत्र तन्नन्दनं वनम्-अशोकसहकारादिपादपवृन्दं नन्दनं च तद्वनं च नन्दनवनं लतावितानग
तविविधफलपुष्पप्रवालसङ्कलतया मनो हरतीति मनोहरं, 'लिहादिभ्यः' इत्यच प्रत्ययः, नन्दनवनं च तन्मनोहरं Mच तस्य सुरभिखभावो यो गन्धस्तेन 'उ मायः' आपूर्णः, उद्घमायशब्द आपूर्णपर्यायः, यत उक्तमभि-ग
मानचिह्नन-“पडिहत्थमुद्धमायं अहिरे(य)इयं च जाण आउण्णो" तस्य, सङ्घमन्दरगिरिपक्षे तु नन्दनं-सन्तोषः, na तथा हि तत्र स्थिताः साधवो नन्दन्ति, तच विविधामर्षोषध्यादिलब्धिसङ्कलतया मनोहरं, तस्य सुरधिः शीलमेव गन्धः तेन व्याप्तस्य, अथवा मनोहरत्वं सुरभिशीलगन्धविशेषणं द्रष्टव्यम् ॥ जीवदया एव
MORECAMERICAMERMANEMA
dain Education International
For Personal &Private Use Only
.
ainelibrary.org