________________
संवरवरजलपगलियउज्झरपविरायमाणहारस्स । सावगजणपउररवंतमोरनच्चंतकुहरस्स ॥ १५ ॥ संघस्य म
न्दरेणौ विणयनयपवरमुणिवरफुरंतविजुज्जलंतसिहरस्स।विविहगुणकप्परुक्खगफलभरकुसुमाउलवणस्स ॥१६|
पम्यं. गा. नाणवररयणदिप्पंतकंतवेरुलियविमलचूलस्स । वंदामि विणयपणओ संघमहामंदरगिरिस्स ॥ १७ ॥ १२-१७ __ गाथापदकेन सम्बन्धः, सम्यक्-अविपरीतं दर्शनं–तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तदेव प्रथमं मोक्षाङ्गतया सार-131 त्वाद्वरवज्रमिव सम्यग्दर्शनवरवज्रं तदेव दृढं-निष्प्रकम्पं रूढं-चिरप्ररूढं गाढं-निबिडमवगाढं-निमनं पीठं-प्रथम- ५ |भूमिका यस्य स तथा, इह मन्दरगिरिपक्षे वज्रमयं पीठं दृढादिविशेषणं सुप्रतीतं, सङ्घमन्दरगिरिपक्षे तु सम्यग्दर्शनवरवज्रमयं पीठं ढं शङ्कादिशुपिररहिततया परतीर्थिकवासनाजलेनान्तःप्रवेशाभावतश्चालयितुमशक्यम् , रूढं प्रति-11 समयं विशुद्धयमानतया प्रशस्ताध्यवसायषु चिरकालं वर्तनात्, गाढं तीव्रतत्त्वविषयरुच्यात्मकत्वाद्, अवगाढं | जीवादिषु पदार्थेषु सम्यगवबोधरूपतया प्रविष्टं, तं वन्दे, सूत्रे प्राकृतत्वात् द्वितीयार्थे पष्ठी, यदाह पाणिनिः खप्राकृतलक्षणे-द्वितीयार्थे षष्ठी', अथवा सम्बन्धविवक्षया षष्ठी, यथा माषाणामश्नीयादित्यत्र, यद्वा इत्थंभूतस्य सङ्घमन्दरगिरेर्यत् माहात्म्यं तद् वन्दे इति माहात्म्यशब्दाध्याहारापेक्षया षष्ठी, तथा दुर्गतौ प्रपतन्तमात्मानं धार१ नगररह चक्क पउमे चंदे सूरे समुद्दमेकैमि । जो उवमिज्जइ सययं तं संघ गुणायरं वंदे ॥१॥ गुणरयणुन्नलकंडअ सीलसुगंधितवमंडिउद्देस । वदामि विणयपणओ संघमहामंदरगिरिस्स ॥ २॥ (अधिकमिदं युग्ममन्यत्र)
RSS
dalin Educ
a
tional
For Personal & Private Use Only
8
w
.jainelibrary.org