SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ४ संघस्य नगररूपेण स्तव: श्रीमलय- स्तोत्रा भणितं सर्वमेवं तथा भवति, अन्यत्र तथाऽदर्शनात् , अत्रोच्यते, सत्यमेतत्, तथाप्येवमभिधानं कर्तृश्रोतॄणां कुश-10 गिरीया | लमनोवाकायप्रवृत्तिकारणमतो न दोषः ॥ तदेवं वर्तमानतीर्थाधिपतित्वेनासन्नोपकारित्वाद्वर्द्धमानखामिनो नमस्का-12 नन्दीवृत्तिः रिमभिधाय सम्प्रति तीर्थकरानन्तरं सङ्घः पूज्य इति परिभावयन् सङ्घस्य नगररूपकेण स्तवमाह॥४२॥ गुणभवणगहण सुयरयणभरिय दंसणविसुद्धरत्थागा। संघनगर!भई ते अक्खंडचारित्तपागारा॥४॥ गुणा इह उत्तरगुणा गृह्यन्ते, मूलगुणानामग्रे चारित्रशब्देन गृह्यमाणत्वात् ; ते चोत्तरगुणाः पिण्डविशुद्ध्यादयो, यत | उक्तम्-"पिंडस्स जा विसोही समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहावि य उत्तरगुण मो वियाणाहि ॥१॥" त एव भवनानि तैर्गहनं-गुपिलं प्रचुरत्वादुत्तरगुणानां गुणभवनगहनं, सङ्घनगरमभिसम्बध्यते, तस्यामनणं हे गुणभवनगहन !, तथा 'श्रुतरत्नभृत' श्रुतान्येव-आचारादीनि निरुपमसुखहेतुत्वाद्रनानि श्रुतरत्नानि तैभृतं-पूरितं तस्थामन्त्रणं हे श्रुतरत्नभृत! तथा 'दर्शनविशुद्धरथ्याक' ! इह दर्शन-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलिङ्गगम्यमात्मपरिणामरूपं सम्यग्दर्शनमिति गृह्यते, तच क्षायिकादिभेदात् त्रिधा, तद्यथा-सायिक क्षायोपशमिकमापशमिकं च, उक्तं च-"सम्मत्तंपि य तिविहं खओवसमियं तहोवसमियं च । खइयं चे"ति, तत्र त्रिविधस्यापि दर्शनमोहनीयस्य ADSAMSUGALASSESEX धरण्याक'! इह दर्शकहतुत्वाद्रनानि श्रा शेनमिति गृह्यते था १ पिण्डस्य या विशुद्धिः समितयो भावना तपो द्विविधम् । प्रतिमा अभिप्रहा अपि च उत्तरगुणा (इति) विजानीहि ॥१॥२ सम्यक्त्वमपि च त्रिविधं क्षायोपशमिकं तथौपशमिक च । क्षायिक चेति । Jain Education International For Personal & Private Use Only Momjainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy