SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सांख्य ESTRADAS श्रीमलय- नुगम इत्यन्योऽन्याश्रयः, आह च-"अभिलाषस्मरणयोः, प्रकृतेरेव वृत्तितः। अभिलाषाच तत्तिरित्यन्योऽन्यसमागिरीया श्रयः ॥ १॥" अथानादिवासनावशात्प्रकृतिविषयौ स्मरणाभिलाषौ, तदप्यसत्, वासनाया अपि प्रकृतिविकार- मुक्तिनन्दीवृत्तिः निरास: तया प्रकृतेः पूर्वमभावात् , अथात्मखभावरूपा सा वासना तर्हि तस्याः कदाचनाप्यात्मन इवोपरमासम्भवात्सर्व-12 ॥४०॥ दाऽप्यमुक्तिरेवेति यत्किञ्चिदेतत् । यदप्युक्तम्-रागादयो धर्माः, ते च किं धमिणो भिन्ना अभिन्ना वा' इत्यादि,181 ६ तदप्ययुक्तं, भेदाभेदपक्षस्य जात्यन्तरस्याभ्युपगमात्, केवलभेदाभेदपक्षे धर्मधर्मिभावस्यानुपपद्यमानत्वात् , तथाहि|धर्मधर्मिणोरेकान्तेन भेदेऽभ्युपगम्यमाने धर्मिणो निःखभावतापत्तिः, खभावस्य धर्मत्वात्तस्य च ततोऽन्यत्वात्, | खो भावः स्वभावः-तस्यैवात्मीया सत्ता, न तु तदर्थान्तरं धर्मरूपं, ततो न निःखभावतापत्तिरिति चेत्, न, इत्थं | खरूपसत्ताऽभ्युपगमे तदपरसत्तासामान्ययोगकल्पनाया वैयर्थप्रसङ्गात्, अपि च यद्येकान्तेन धर्मधर्मिणोर्भेदः18 ततो धमिणो ज्ञेयत्वादिभिः धर्मेरननुवेधात् तस्य सर्वथाऽनवगमप्रसङ्गो, न ह्यज्ञेयस्वभावं ज्ञातुं शक्यत इति, तथा च सति तदभावप्रसङ्गः, कदाचिदप्यवगमाभावात् , तथापि तत्सत्त्वाभ्युपगमेऽतिप्रसङ्गः, अन्यस्यापि यस्य कस्यचित् कदाचिदप्यनवगतस्य षष्ठभूतादेर्भावापत्तेः, एवं च धर्म्यभावे धर्माणामपि ज्ञेयत्वप्रमेयत्वादीनां निराश्रयत्वादभावापत्तिः, न हि धाधाररहिताः क्वापि धाः सम्भवन्ति, तथाऽनुपलब्धेः, अन्यच्च-परस्परमपि तेषां धर्माणामेकान्तेन भेदाभ्युपगमे सत्त्वाद्यननुवेधात् कथं भावाभ्युपगमः?, तदन्यसत्वादिधर्माभ्युपगमे च धमित्वप्रस-1 ASSES dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy