________________
श्रीमलय- पाटवाधिष्ठितं, वासना तजनिता शक्तिः, उक्तदोषप्रसङ्गात्, तच्च पूर्व विज्ञानं किञ्चिदनन्तरं तथा तथा विशिष्टं ज्ञानं |
अन्वयिज्ञागिरीया
६ जनयति, किञ्चित् कालान्तरे, यथा जाग्रद्दशाभावि ज्ञानं खप्नज्ञानं, न च व्यवहितादुत्पत्तिरसम्भाव्या, दृष्टत्वात्, नसिद्धिा. नन्दीवृत्तिः
है तथाहि-अनुभवाचिरकालातीतादपि स्मृतिरुदयमासादयन्ती दृश्यते, तदप्ययुक्तम् , तत्राप्युक्तदोषानतिक्रमात्, ॥३८॥ यद्धि पूर्वविज्ञानं निरन्वयमेव विनष्टं न तस्य कोऽपि धर्मः क्षणान्तरेऽनुगच्छति, ततः कथं ततोऽनन्तरं कालान्तरे २१७
३ वा विशिष्टं ज्ञानमुदयते ?, एवं हि तन्निर्हेतुकमेव परमार्थतो भवेत् , अथ पूर्व विज्ञानं प्रतीत्य तदुत्पद्यते तत्कथं |
तन्निर्हेतुकं ?, क्रीडनशीलो देवानांप्रियो यदेवमेवास्मान् पुनः पुनरायासयति, ननु यदा यत्पूर्व विज्ञानं न तदा तद्विशिष्टं ज्ञानमुपजायते यदा च तदुपजायते न तदा पूर्वविज्ञानस्य लेशोऽपि तत्कथं तन्न निर्हेतुकम् ?, यदप्युक्तम्
किञ्चित्कालान्तरे' इति, तदपि न्यायबाचं, चिरविनष्टस्य कार्यकरणायोगाद्, अन्यथा चिरविनष्टेऽपि शिखिनि केका-131 ४ायितं भवेत् , ननु चिरविनष्टादप्यनुभवात् स्मृतिरुदयमासादयन्ती दृश्यते, न च दृष्टेऽनुपपन्नता, तद्वत् ज्ञानान्तरमपि है भविष्यति को दोषः ?, उच्यते, दृश्यते चिरविनष्टादप्यनुभवात् स्मृतिः, केवलं साऽपि भवन्मते नोपपद्यते, तत्राप्युक्त
दोषप्रसङ्गात् , ततोऽयमपरो भवतो दोषः, न च दृष्टमित्येव यथाकथञ्चित्परिकल्पनामधिसहते, किन्तु प्रमाणो-2॥ पपन्नं, तत्र यथा भवत्परिकल्पना तथा न किमप्युपपद्यते, ततोऽवश्यमन्वयि ज्ञानमभ्युपगन्तव्यम् , तथा च सति न कश्चिद्दोषः, सर्वस्यापि स्मृत्यादेरुपपद्यमानत्वात् , तथाहि-अनुभवेन पटीयसाऽविच्युतिरूपधारणासहितेनात्मनि २६
**RAISSESSORACA*
Jain Educati
o
nal
For Personal & Private Use Only
Mujainelibrary.org