________________
श्रीमलय- सतोऽपि तिरस्कुरुते, गुणांस्त्वभूतानपि पश्यति, ततो गुणदर्शी सन् तानि ममत्वविषयीकरोति, तस्माद्यावदात्मागिरीया
भिनिवेशः तावत् संसारः, आह च-"यः पश्यत्यात्मानं तत्रास्साहमिति शाश्वतः स्नेहः । स्नेहात् सुखेषु तृष्यति तृष्णा नन्दीवृत्तिः
दोषांस्तिरस्कुरुते ॥ १॥ गुणदर्शी परितृष्यन् ममेति तत्साधनान्युपादत्ते । तेनात्माभिनिवेशो यावत् तावत्स संसारे ॥ ३५ ॥ २॥” तदेतत् सर्वमन्तःकरणकृतावासमहामोहमहीयस्ताविलसितम्, आत्माभावे वन्धमोक्षायेकाधिकरणत्वा18योगात. तथाहि-यदि नात्माभ्युपगम्यते किन्त पूर्वापरक्षणटितानसन्धाना ज्ञानक्षणा एव..
वन्धोऽन्यस्य मुक्तिः अन्यस्य क्षुद् अन्यस्य तृसिरन्योऽनुभविता अन्यः स्मर्ता अन्यश्चिकित्सादुःखमनुभवति अन्यो
व्याधिरहितो जायते अन्यस्तपःपरिक्लेशमधिसहते अपरः खर्गसुखमनुभवति अपरः शास्त्रमभ्यसितुमारभते अन्यो- २० मधिगतशास्त्रार्थो भवति, न चैतद्युक्तम् , अतिप्रसङ्गात् , सन्तानापेक्षया बन्धमोक्षादेरेकाधिकरण्यमिमि चेत्, न, सन्तानस्यापि भवन्मतेनानुपपद्यमानत्वात् , सन्तानो हि सन्तानिभ्यो भिन्नो वा स्यादभिन्नो वा?, यदि भिन्नः
संतानतर्हि पुनरपि विकल्पयुगलमुपढौकते, स किं नित्यः क्षणिको वा ?, यदि नित्यस्ततो न तस्य बन्धमोक्षादिसम्भवः,18 खंडनं. आकालमेकखभावतया तस्यावस्थावैचित्र्यानुपपत्तेः, न च नित्यं किमप्यभ्युपगम्यते, 'सर्व क्षणिक'मिति वचनात् , |
॥३५॥ अथ क्षणिकः तर्हि तदेव प्राचीनं बन्धमोक्षादिवैयधिकरण्यं प्रसक्तम् , अथाभिन्न इति पक्षस्तर्हि सन्तानिन एव न सन्तानः, तदभिन्नत्वात् , तत्स्वरूपवत् , तथा च सति तदवस्थमेव प्राक्तनं दूषणमिति । स्यादेतत्-न कश्चिदन्यः
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org