________________
श्रीमलय
|च-"तटस्थत्वेन वेद्यत्वे, तत्त्वेनावेदनं भवेत् । तदात्मना तु वेद्यत्वेऽशुच्याखादः प्रसज्यते ॥ १॥” तदसत्, भगिरीया नन्दीवृत्तिः
वान् हि सका करणाधीनज्ञानः ततो रसं यथावस्थितमवश्यं जिह्वेन्द्रियव्यापारपुरस्सरमाखादत एव जानाति, भ
गवांस्तु करणव्यापारनिरपेक्षोऽतीन्द्रियज्ञानी ततो जिह्वेन्द्रियव्यापारसम्पाद्याखादमन्तरेणैव रसं यथावस्थितं तटस्थतया | ॥२९॥
सम्यग वेत्तीति न कश्चिद्दोषः । एतेन पररागादिवेदने रागित्वादिप्रसङ्गापादनमप्यपास्तमवसेयं, पररागादीनामपि । यथावस्थिततया तटस्थेन सत्तावेदनात् , यदप्युक्तं-'कालतोऽनादिरनन्तः संसार इत्यादि' तदप्यसम्यग् , युगपत्स-13
वेदनाद, न च युगपद सर्ववेदनमसम्भवि, दृष्टत्वात, तथाहि-सम्यगजिनागमाभ्यासप्रवृत्तस्य बहशो विचारितधर्माधर्मास्तिकायादिखरूपस्य सामान्यतः पञ्चास्तिकायविज्ञानं युगपदपि जायमानमुपलभ्यते, एवमशेषविशेषकलि- २०
तपञ्चास्तिकायविज्ञानमपि भविष्यति, तथा चायमर्थोऽन्यैरप्युक्तो-“यथा सकलशास्त्रार्थः, सभ्यस्तः प्रतिभासते। मन-12 हास्येकक्षणेनैव, तथाऽनन्तादिवेदनम्॥१॥" यदप्युच्यते-'कथमतीतं भावि वा वेत्ति?, विनष्टानुत्पन्नत्वेन तयोरभावादिति ||
तदपि न सम्यक्, यतो यद्यपीदानीन्तनकालापेक्षया ते असती, तथापि यथाऽतीतमतीते कालेऽवतिष्ट यथा च भावि(वर्त्यति)वर्तिष्यते तथा ते साक्षात्करोति ततो न कश्चिदोपः, स्यादेतत्-यथा भवद्भिर्ज्ञानस्य तारतम्यदर्शनात्प्रकर्षसम्भ-12॥ २९ ॥ वोऽनुमीयते तथा तीर्थान्तरीयैरपि, ततो यथा भवत्सम्मततीर्थकरोपदर्शिताः पदार्थराशयः सत्यतामनुवते तथा तीर्था-18 न्तरीयसम्मततीर्थकरोपदर्शिता अपि सत्यतामनुवीरन् , विशेषाभावाद्, अन्यथा भवत्सम्मततीर्थकरोपदर्शिता अपि २६
KRKARSANSAR
dain Education International
For Personal & Private Use Only
m.jainelibrary.org