SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ श्रीमलय-तावतच, त वतश्च, तत्र द्रव्यतो विविधानपानकाञ्चनादिप्रदानजनितः, स च नैकान्तिकः, कदाचित्ततो विसूचिकादिदोषसम्भ- प्रस्तावना. गिरीया वतः उपकारासम्भवात्, नाप्यायन्तिकः कियत्कालमात्रभावित्वात, भावतो जिनप्रणीतधर्मसम्पादनजनितः, सह नन्दीवृत्तिः18चैकान्तिकः, कदाचिदपि ततो दोषासम्भवात्, आत्यन्तिकश्च, परम्परया शाश्वतिकमोक्षसौख्यसम्पादकत्वात्, ॥१॥ जिनप्रणीतोऽपि च धर्मो द्विधा-श्रुतधर्मश्चारित्रधर्मश्च, तत्र श्रुतधर्मः खाध्यायः, चारित्रधर्मः शान्त्यादिरूपो द-18 शधा श्रमणधर्मः, उक्तं च-'सुयधम्मो सज्झाओ चरित्तधम्मो समणधम्मो' तत्र श्रुतधर्मसम्पत्समन्विता एव प्रायश्चारित्रधर्माभ्युपगमयथावत्परिपालनसमर्था भवन्तीति प्रथमतस्तत्प्रदानमेव न्याय्यं, तत्र परमार्हन्त्यमहिमो-2 ६ पशोभितभगवद्वर्द्धमानखामिनिवेदितमर्थमवधार्य गणभृत्सुधर्मखामिना तत्सन्तानवर्तिभिश्चान्यैरपि सूत्रप्रदानमकारि, है न च सूत्रादविज्ञातार्थादभिलषितार्थावाप्तिरुपजायते ततः प्रारम्भणीयः प्रवचनानुयोगः, स च परमपदप्राप्तिहेतु-18 त्वाच्छ्योभूतः, श्रेयांसि च बहुविघ्नानि भवन्ति, यत उक्तम्-"श्रेयांसि बहुविनानि, भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः॥१॥” इति, ततोऽस्य प्रारम्भ एव सकलप्रत्यूहोपशमनाय मङ्गलाधिकारे नन्दिवक्तव्यः । अथ नन्दिरिति कः शब्दार्थः ?, उच्यते, 'टुनदु समृद्धा वित्यस्य 'धातोरुदितो न' मिति नमि विहिते ॥१॥ नन्दनं नन्दिः प्रमोदो हर्ष इत्यर्थः, नन्दिहेतुत्वात् ज्ञानपञ्चकाभिधायकमध्ययनमपि नन्दिः, नन्दन्ति प्राणिनोऽनेनास्मिन्वेति वा नन्दिः-इदमेव प्रस्तुतमध्ययनम्, आविष्टलिङ्गत्वाचाध्ययनेऽपि प्रवर्त्तमानस्य नन्दिशब्दस्य पुंस्त्वम्, 'इ. SACRORESMSAMANDU Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy