SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ श्रीमलय-18 गणिपिडगं विराहियं भवइत्ति” तदेवमतीते काले विराधनाफलमुपदर्य सम्प्रति वर्तमानकाले, दर्शयति-'इच्चेइय-16 द्वादशागिरीया निमित्यादि, सुगम, नवरं 'परित्ता' इति परिमिता नत्वनन्ता असङ्ख्येया वा, वर्तमानकालचिन्तायां विराधकमनुष्याणां । ग्याआरासङ्ख्येयत्वात् , 'अणुपरियसृति'त्ति अनुपरावर्तन्ते-भ्रमन्तीत्यर्थः, भविष्यति काले विराधनामुपदर्शयति-'इचेइय'-अनाविराध नाफलं ॥२४८॥ मित्यादि, इदमपि पाठसिद्धं, नवरं 'परियट्टिस्संति'त्ति अनुपरावर्तिष्यन्ते-पर्यटिष्यन्तीत्यर्थः तदेवं विराधनाफलं | कालिकमुपदर्य सम्प्रत्याराधनाफलं त्रैकालिकं दर्शयति-'इच्चेइय'मित्यादि, सुगम, नवरं 'वीइवइंसुत्ति व्यतिका- सू. ५८ न्तिवन्तः, संसारकान्तारमुल्लङ्घय मुक्तिमवाप्ता इत्यर्थः, 'वीईवइस्संति'त्ति व्यतिक्रमिष्यन्ति, एतच त्रैकालिकं विराध नाफलमाराधनफलं च द्वादशाङ्गस्य सदाऽवस्थायित्वे सति युज्यते, नान्यथा, ततः सदावस्थायित्वं तस्याह-'इच्चे| इयमित्यादि, इत्येतद्वादशाङ्गं गणिपिटकं न कदाचिन्नासीत् , सदैवासीदिति भावः, अनादित्वात् , तथा नई कदाचिन्न भवति, सर्वदैव वर्तमानकालचिन्तायां भवतीति भावः, सदैव भावात् , तथा न कदाचिन्न भविष्यति, किन्तु भविष्यचिन्तायां सदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात् , तदेवं कालत्रयचितन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं प्रतिपादयति-'भुर्वि च' इत्यादि, अभूत् भवति भविष्यति चेति, एवं त्रिका-18| ॥२४८॥ लावस्थायित्वात् ध्रुवं मेर्वादिवत् , ध्रुवत्वादेव सदैव जीवादिषु पदार्थेषु प्रतिपादकत्वेन नियतं पञ्चास्तिकायेषु लोकवचनवत्, नियतत्वादेव च शाश्वतं-शश्वद्भवनखभावं, शाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि (पद्म) पुण्डरी SAISES OSASTOS For Personal & Private Use Only ww.jaineibrary.org/ Jain Education International
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy