SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ परमाणुघणुकादयः, भव्या-अनादिषारिणामिकसिद्धिगममयोग्यतायुक्ताः, तद्विपरीता अभन्याः, सिद्धा अपगलकर्मम-- द्वादशालकलङ्काः, असिद्धाः संसारिणः, एते सर्वेऽप्यनन्ताः प्रज्ञप्ताः, इह भल्याभव्यानामानन्येऽभिहितेऽपिः यत्पुनरसिद्धा ग्याआराअनन्ता इत्यभिहितं तत्सिद्धेभ्यः संसारिणामनन्तगुणताख्यापनार्थ। सम्प्रति द्वादशाङ्गविराधनाफलं त्रैक्चलिकमुपदर्श-16धनाविराधयतिः–'इच्छेइयमित्यादि, इत्येतद् द्वादशाङ्गं गणिपिटकमतीते कालेऽनन्ता जीवा आज्ञया-यथोक्ताज्ञापरिपालनाs-IA नाफलं. भावतो विराध्य चतुरन्तं संसारकान्तारं-विविधशारीरमानसानेकदुःखविटपिशतसहस्रदुस्तरं भवगहनं अणुपरियटिसु स्वरूपं च ट अनुपरावृत्तवन्त आसन् , इह द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधं, द्वादशाङ्गमेव चाऽऽज्ञा, आज्ञाप्यते जन्तुगणो हितप्रवृत्तौ क्या साऽऽजेतिव्युत्पत्तेः, ततश्चामा त्रिविधा, तद्यथा-सूत्राज्ञा अर्थाज्ञा उभयाज्ञा च, सम्प्रति असूपामा-1 ज्ञानां विराधनाश्चिन्यन्ते-तत्र यदाऽभिनिवेशवशतोऽन्यथा सूत्रं पठति तदा सूत्राज्ञाविराधना, सा च यथा जमा: लिप्रभृतीनां, यदा त्वभिनिवेशवशतोऽन्यथा द्वादशाङ्गार्थः प्ररूपयति तदार्थाज्ञाविराधना, सा च गोठामाहिलादी-18 द नामक्सेया, यदा पुनरमिनिवेशवशतः श्रद्धाविहीनतया हास्यादितो का द्वादशाङ्गस्य सूत्रमर्थं च ब्रिकुट्टयति तदा १० उझ्याज्ञाविराधना, सा च दीर्घसंसारिणामभव्यानां चानेकेषां विज्ञेया; अथवा पञ्चविधाचारपरिपालनशीलस परो पकारकरणैकतत्परख गुरोहितोपदेशवचनं आज्ञा, तामन्यथा समाचरन् परमार्थतो द्वादशाङ्गं विराधयति, तथा चाह द चूर्णिकृत्-'अहवा आणत्ति पञ्चविहायारायरणसीलस्स गुरुणों हियोवएसवयणं आणा, तमन्नहा आयरंतेण S ational For Personal & Private Use Only Niwww.jainelbrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy