SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥२४७॥ Jain Education fuse this area कयाइ नंत्थि न कयाइ न भविस्सइ भुविं च भवइ अ भविस्सइअ धुवे निअ सास अक्खए अव्वए अवट्टिए निचे से समासओ चउव्विहे पण्णत्ते, तंजहा-द ओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं सुअमाणी उवउसे सव्वदव्वाइं जाणइ परसइ, खित्तओं णं सुअनाणी उवउत्ते सव्वं खेत्तं जाणइ पासइ, कालओ णं सुअनाणी उवउत्ते सव्र्व्वं कालं जाणइ पासइ, भावओ णं सुअनाणी उवउत्ते सव्वै भावे जाणइ पासइ ( सू. ५८ ) 'इत्येतस्मिन् द्वादशाङ्गे गणिपिटकें' एतत्पूर्ववदेव व्याख्येयं, अनन्ता भावा-जीवादयः पदार्थाः, प्रज्ञप्ता इति योगः, तथा अनन्ता अभावाः सर्वभाचानां पररूपेणासत्त्वात् त एवानन्ता अभावा द्रष्टव्याः तथाहि —खपरसत्ताभावाभावात्मकं: वस्तुतत्त्वं यथा जीवो जीवात्मना भावरूपो अजीवात्मना चाभ्यवरूपः, अन्यथाऽजीवत्वप्रसङ्गात्, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थगौरवभयादिति, तथाऽनन्ता 'हेतवो' हिनोति - गमयति जिज्ञासितधर्म्मविशिष्टमर्थमिति | हेतुः, ते चानन्ताः, तथाहिं – वस्तुनोऽनन्ता धर्मास्ते च तत्प्रतिबद्धधर्मविशिष्टवस्तुगमकास्ततोऽनन्ता हेतवो भवन्ति, यथोक्तहेतुप्रतिपक्षभूता अहेतवः, तेऽपि अनन्ताः, तथा अनन्तानिः कारणापि घटपटादीनां विवर्त्तकानि मृत्पिण्डलन्त्वा - दीनि, अजन्तान्यकारणानि सर्वेषामपि कारणानां कार्यान्तराण्यधिकृत्यकारणत्वात् तथा जीवाः प्राणिनः, अजीवन: For Personal & Private Use Only द्वादशाइग्याआराधनाविराधनाफलं स्वरूपं च सू. ५८ .२०, ॥२४७॥ २३ ainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy