________________
श्रीमलय- रश्च महावीरः । जयतीति पूर्ववद्, भूयोऽस्याभिधानं च स्तवाधिकाराददुष्टम् ॥ पुनरप्यस्यैव भगवतो महावीरस्या- गिरीया नन्दीबत्तिः द्रातिशयद्वारेण स्तुतिमभिधित्सुराह
भदं सव्वजगुजोयगस्स भदं जिणस्स वीरस्स । भई सुरासुरनमंसियस्स भदं धुयरयस्स ॥ ३॥ ॥२३॥ _ 'भद्रं कल्याणं भवतु, कस्य ?-'सर्वजगदुद्योतकस्य' सर्व-समस्तं जगत्-लोकालोकात्मकमुद्योतयति-प्रकाशयति केव-11
भगवतो लज्ञानदर्शनाभ्यामिति सर्वजगदुद्योतकः, तस्य ‘भद्रायुष्यक्षेमसुखहितार्थहितैराशिपीति विकल्पेन चतुर्थीविधानात् कथं जगदुषष्ट्यपि भवति, यथा आयुष्यं देवदत्ताय आयुष्यं देवदत्तस्य, अनेन ज्ञानातिशयमाह । ननु विशेषणं तदुपादीयते यत्स- द्योतकत्वम्भवति, 'सम्भवे व्यभिचारे च विशेषण'मिति वचनात् , न च सर्वजगदुद्योतकत्वं सम्भवति, प्रमाणेनाग्रहणात् , मितिः तथाहि-सर्वजगदुद्योतकत्वं भगवतः किं प्रत्यक्षेण प्रतीयते ? उतानुमानेन आहोश्विदागमेन उताहो उपमानेन
गा.३ अथवा अर्थापत्त्या ?, तत्र न तावत्प्रत्यक्षेण, भगवतश्विरातीतत्वात् , अपिच-परविज्ञानं सदैव प्रत्यक्षाविषयः, अतीन्द्रियत्वात् , ततस्तदात्वेऽपि न प्रत्यक्षेण ग्रहणं, नाप्यनुमानेन, तद्धि लिङ्गलिङ्गिसम्बन्धग्रहणपुरस्सरमेव प्रवर्तते, लिङ्गलिङ्गिसम्बन्धग्रहणं च किं प्रत्यक्षेण उतानुमानेन ?, तत्र न प्रत्यक्षेण, सर्ववेदनस्यात्यन्तपरोक्षतया प्रत्यक्षेण तस्मिन्नगृहीते तेन सह लिङ्गस्याविनाभावनिश्चयायोगातू, न चानिश्चिताविनाभावं लिङ्गं लिङ्गिनो गमकम् , अतिप्रसङ्गात्, यतः कुतश्चिद्यस्य तस्य वा प्रतिपत्तिप्रसक्तेः, नाप्यनुमानेन लिङ्गलिङ्गिसम्बन्धग्रहणम् , अनवस्थाप्रसङ्गात्,
SUSCOLIOSISUSTUS
२६
Jan Education International
For Personal & Private Use Only
Dainelibrary.org