SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ समवाया कार AGROADCARE स्थानकं यावद्विवर्द्धितानां भावानां प्ररूपणा आख्यायते, किमुक्तं भवति ?-एकसङ्ख्यायां द्विसङ्ख्यायां यावद्दशसङ्ख्यायां ये ये भावा यथा यथाऽन्तर्भवन्ति तथा तथा ते ते प्ररूप्यन्ते इत्यर्थः, यथा एगे आया' इत्यादि, तथा 'जं इत्थं च णं लोके 18 तं सवं टुपडोयारं, तंजहा-'जीवा चेव अजीवा चेव' इत्यादि, 'ठाणस्स णं परित्ता वायणा' इत्यादि, सर्व प्राग्वत् हैं परिभावनीयं, पदपरिमाणं च पूर्वस्मात् पूर्वस्मादङ्गादुत्तरस्मिन्नुत्तरस्मिन्नझे द्विगुणमवसेयं, शेषं पाठसिद्धं, यावनिगमनं ।। से किं तं समवाए ?, समवाए णं जीवा समासिज्जति अजीवा समासिजति जीवाजीवा स. मासिजंति ससमए समासिज्जइ परसमए समासिज्जइ ससमयपरसमए समासिजइ लोए समासिज्जइ अलोए समासिज्जइ लोआलोए समासिज्जइ, समवाए णं एगाइआणं एगुत्तरिआणं ठाणसयविवडिआणं भावाणं परूवणा आघविजइ दुवालसविहस्स य गणिपिडगस्स पल्लवग्गे समासिज्जइ, समवायस्स णं परित्ता वायणा संखिज्जा अणुओगदारा संखेज्जा वेढा संखेजा सिलोगा संखिज्जाओ निजुत्तीओ संखिज्जाओ पडिवत्तीओ, से गं अंगट्टयाए चउत्थे अंगे एगे सुअखंधे एगे अज्झयणे एगे उद्देसणकाले एगे समुदेसणकाले एर्ग चोआले सयसहस्से पयग्गेणं संखेज्जा अक्खरा अणंता गमा अणंता पजवा परित्ता तसा अणंता थावरा E RACROCES dan Bandication International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy