SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीष्टत्तिः ॥२२८॥ अंगे सुखं दस अज्झयणा एगवीसं उद्देसणकाला एकवीसं समुद्देसणकाला बावत्तरि पयसहस्सा पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइआ जिणपन्नत्ता भावा आघविज्जंति पन्नविज्जंति परूविनंति दंसि - जंति निदंसिज्जंति उवदंसिज्जंति, से एवं आया एवं नाया एवं विष्णाया एवं चरणकरणपरूवा आघविजइ, से तं ठाणे ३ (सूत्रं. ४८ ) 'से किं तमित्यादि, अथ किं तत्स्थानं १, तिष्ठन्ति प्रतिपाद्यतया जीवादयः पदार्था अस्मिन्निति स्थानं, तथा चाह सूरिः - 'ठाणे णमित्यादि, स्थानेन स्थाने वा 'ण'मिति वाक्यालङ्कारे जीवाः स्थाप्यन्ते - यथाऽवस्थितस्वरूपप्ररूपणया व्यवस्थाप्यन्ते, शेषं प्रायो निगदसिद्धं, नवरं 'टंक'त्ति छिन्नतटं टङ्क, कूटानि पर्वतस्योपरि, यथा वैताढ्य - स्योपरि सिद्धायतनकूटादीनि नव कूटानि, शैला हिमवदादयः, शिखरिणः- शिखरेण समन्विताः, ते च वैताढ्यादयः, तथा यत्कृटमुपरि कुब्जाग्रवत् कुब्जं तत्प्राग्भारं यद्वा यत्पर्वतस्योपरि हस्तिकुम्भाकृति कुब्जं विनिर्गतं तत्प्राग्भारं | कुण्डानि - गङ्गाकुण्डादीनि गुहाः - तिमिश्रगुहादयः आकरा :- रूप्य सुवर्णाद्युत्पत्तिस्थानानि ह्रदा:- पौण्डरीकादयः नद्यो - गङ्गासिन्ध्यादय आख्यायन्ते, तथा स्थानेनाथवा स्थाने 'ण' मितिवाक्यालङ्कारे एकाद्ये कोत्तरिकया वृद्ध्या दश Jain Education International For Personal & Private Use Only स्थानाङ्गाधिकारः सू. ४८ १५ २० ॥२२८॥ २४ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy