________________
AUS
समवायाधिकार: .सू. ४९ व्याख्याधिकार: सू. ५० ज्ञाताधि.
सू. ५१
श्रीमलय.
सासयकडनिबद्धनिकाइआ जिणपन्नत्ता भावा आघविनंति पन्नविजंति परूविनंति दंसिर्जति गिरीया नन्दीवृत्तिः ।
निदंसिर्जति उवदंसिज्जंति, से एवं आया से एवं नाया एवं विण्णाया एवं चरणकरणपरूवणा
आघविजइ, से तं समवाए ४ ॥ (सू. ४९) ॥२२९॥
'से किं तमित्यादि, अथ कोऽयं समवायः?, सम्यगवायो-निश्चयो जीवादीनां पदार्थानां यस्मात्स समवायः, तथा चाह सूरिः-'समवाए ण'मित्यादि, समवायेन यद्वा समवाये 'ण'मिति वाक्यालङ्कारे, जीवाः 'समाश्रीयन्ते'समितिसम्यग् यथाऽवस्थिततया आश्रीयन्ते-बुया स्वीक्रियन्ते, अथवा जीवाः समस्यन्ते-कुप्ररूपणाभ्यः समाकृष्य सम्यप्ररूपणायां प्रक्षिप्यन्ते, शेषमानिगमनं निगदसिद्धं, नवरमेकादिकानामेकोत्तराणां शतस्थानकं यावद्विवर्द्धितानां भावानां प्ररूपणा आख्यायते, अयमत्र भावार्थ:-एकसङ्ख्यायां द्विसद्ध्यायां यावच्छतसङ्ख्यायां ये ये भावा यथा २ यत्र यत्रान्तर्भवन्ति ते ते तत्र तत्र तथा २ प्ररूप्यन्ते, यथा 'एगे आया' इत्यादि ॥
से किं तं विवाहे ?, विवाहे णं जीवा विआहिजंति अजीवा विआहिजंति जीवाजीवा विआहिजंति ससमए विआहिजति परसमए विआहिजति ससमयपरसमए विआहिजंति लोए विआहिजति अलोए विआहिज्जति लोयालोए विआहिजति, विवाहस्स णं परित्ता वायणा संखिजा अणुओगदारा संखिज्जा वेढा संखिज्जा सिलोगा संखिज्जाओनिजुत्तीओसंखेजाओ
HAME
Jain Education
a
For Personal & Private Use Only
www.jainelibrary.org