________________
श्रीमलय- तरसंसारप्रवृत्ते रित्यायुक्तवन्तः तेऽप्यज्ञानमहानिद्रोपप्लुतमनस्कतया यत्किञ्चिद्भाषितवन्तो वेदितव्याः, तथाहि-आ-18 अज्ञानवाधगिरीया स्तामन्यद् एतावदेव वयं पृच्छामः-ज्ञाननिषेधकं ज्ञानं वा स्यादज्ञानं वा ?, तत्र यदि ज्ञानं ततः कथमभाषिष्ट-अज्ञान
धिकार नन्दीपतिः
मेव श्रेयो?, नन्वेवं ज्ञानं श्रेयस्तामाचनीस्कन्धते. तदन्तरेणाज्ञानस्य प्रतिष्ठापयितुमशक्यत्वात् , तथा च प्रतिज्ञाव्या॥२२५॥ घातप्रसङ्गः, अथाज्ञानमिति पक्षः सोऽप्ययुक्तः, अज्ञानस्य ज्ञाननिषेधनसामर्थ्यायोगात्, न खलु अज्ञानं साधनाय
है बाधनाय वा कस्यापि प्रभवति, अज्ञानत्वादेव, ततोऽप्रतिषेधादपि सिद्धं ज्ञानं श्रेयः, आह च-"नाणेनिसेहण-हूँ
हेऊ नाणं इयरं व होज ? जइ नाणं । अभुवगमम्मि तस्सा कहं नु अन्नाणमो सेयं? ॥ १॥ अह अन्नाणं न तयं ।
नाणनिसेहणसमत्थमेवंपि । अप्पडिसेहाउ चिय संसिद्धं नाणमेवन्ति ॥२॥" यदप्युक्तं-'ज्ञाने सति परस्परं विवा-1|२० ६|दयोगतश्चित्तकालुष्यादिभाव' इति, तदप्यपरिभावितभाषितं, इह हि ज्ञानी परमार्थतः स एवोच्यते यो विवेकपू-18 है तात्मा ज्ञानगर्वमात्मनि सर्वथा न विधत्ते, यस्तु ज्ञानलवमासाद्याकण्ठपीतासव इवोन्मत्तः सकलमपि जगत्तॄणाय |मन्यते स परमार्थेनाज्ञानी वेदितव्यो, ज्ञानफलाभावात् , ज्ञानफलं हि रागादिदोषगणनिरासः, स चेन्न भवति तर्हि न ॥२२५॥ | परमार्थतस्तत् ज्ञानं, उक्तं च-"तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः। तमसः कुतोऽस्ति शक्तिर्दिनकर-8/२४
१ज्ञाननिषेधन हेतुनिमितरद्वा भवेत् ! यदि ज्ञानम् । अभ्युपगमे तस्य कथं न्वज्ञानं श्रेयः? ॥१॥ अथाज्ञानं न तकत् ज्ञाननिषेधनसमर्थमेवमपि । अप्रतिषेधादेव संसिद्धं ज्ञानमेवमिति ॥ २ ॥
FERRORESARIES
SAERSSOS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org