SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ श्रीमलय प्रापदप्रेक्षावत्ताप्रसङ्गः, एतेन यदाहुः स्वभाववादिनः-'इह सर्वे भावाः खभाववशादुपजायन्ते' इति, तदपि प्रतिक्षि- वाय गिरीया समवगन्तव्यं, उक्तरूपाणां प्रायस्तत्रापि समानत्वात् , तथाहि-खभावो भावरूपो वा स्यादभावरूपा वा १, भावरू धिकारः नन्दीवृत्तिः पोऽप्येकरूपोऽनेकरूपो वेत्यादि सर्व तदवस्थमेवात्रापि दूषणजालमुपढौकते, अपिच-यः खो भावः खभावः, आ त्मीयो भाव इत्यर्थः, स च कार्यगतो वा हेतुभवेत् कारणगतो वा ?, न तावत्कार्यगतो, यतः कार्ये परिनिष्पन्ने सति ॥२२४॥ स कार्यगतः खभावो भविष्यति, नानिष्पन्ने, निष्पन्ने च कार्ये कथं स तस्य हेतुः?, यो हि यस्यालन्धलाभसम्पादनाय प्रभवति स तस्य हेतुः, कार्य च परिनिष्पन्नतया लब्धात्मलाभ, अन्यथा तस्यैव खभावस्थाभावप्रसङ्गात् , ततः कथं स कार्यस्य हेतुर्भवति?, कारणगतस्तु खभावः कार्यस्य हेतुरस्माकमपि सम्मतः, स च प्रतिकारणं विभिन्नस्तेन मृदः कुम्भो भवति न पटादिः, मृदः पटादिकरणस्वभावाभावात्, तन्तुभ्योऽपि पट एव भवति न घटादिः, तन्तूनां घदोटादिकरणे स्वभावाभावात् , ततो यदुच्यते-मृदः कुम्भो भवति न पटादिरित्यादि तत्सर्व कारणगतस्वभावाभ्युप गमे सिद्धसाध्यतामध्यमध्यासीनमिति न नो बाधामादधाति, यदपि चोक्तम्-'आस्तामन्यत्कार्यजात'मित्यादि, तदपि कारणगतखभावाङ्गीकारेण समीचीनमेवावसेयं, तथाहि-ते ककटुकमुद्गाः स्वकारणवशतस्तथारूपा एव२२४।। जाता ये स्थालीन्धनकालादिसामग्रीसम्पर्केऽपि न पाकमनुयते इति, खभावश्च कारणादभिन्न इति सर्व सकारणमेवेति स्थितम् , उक्तं च-"कारणगओ उ हेऊ केण व निहोत्ति निययकजस्सन यसो तओ विभिन्नो सकारणं १ कारणगतस्तु (खभावः ) हेतुः केन वा नेष्ट इति निजककार्यस्य ! । न च स (खभावः) ततो विभिन्नः सकारणमेव सर्व ततः ॥१॥ CREAC% CONCAVACAR २५ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy