SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ पात, तथाहि-यदि भावः कथमायोभिन्ननिमित्तत्वान्न कश्चिदोष इति, न सदसि विराजन्ते ये 8 || जायमानो दृश्यते घटस्ततः किमिहायुक्तं ?, न खलु मृत्पिण्डस्तुच्छरूपः, खरूपभावात् , ततः कथमिव तस्य हेतुता अज्ञानवाघ धिकार नोपपत्तिमर्हति ?, तदप्यसमीचीनं, यतो न य एव मृत्पिण्डस्य खरूपभावः स एवाभावो भवितुमर्हति, भावाभाव-18 विरोधात् , तथाहि-यदि भावः कथमभावः?, अथाभावः कथं भाव इति?, अथोच्येत-खरूपापेक्षया भावरूपता पररूपापेक्षया चाभावरूपता ततो भावाभावयोभिन्ननिमित्तत्वान्न कश्चिद्घोष इति. नन्वेवं मृत्पिण्डस्य भावाभावात्मकत्वाभ्युपगमेऽनेकान्तात्मकता स्वतत्रविरोधिनी भवतः प्राप्नोति, एवं हि त्रुवाणा जैना एव सदसि विराजन्ते ये 8 सर्व वस्तु खपरभावादिनाऽनेकान्तात्मकमभिमन्यन्ते न भवादृशा एकान्तग्रहग्रस्तमनसः, स्यादेतत्-परिकल्पितस्तत्र | पररूपाभावः स्वरूपभावस्तु तात्त्विकः ततो नानेकान्तात्मकत्वप्रसङ्ग इति, यद्येवं तर्हि कथं ततो मृत्पिण्डाघटभावः, तत्र परमार्थतो घटप्रागभावस्याभावात् , यदि पुनः प्रागभावाभावेऽपि ततो घटो भवेत् तर्हि सूत्रपिण्डादेरपिकस्मान्न भवति ?, प्रागभावाभावाविशेषात् , कथं वा ततो न खरविषाणमिति यत्किञ्चिदेतत् , यदप्युक्तं-यद्यदा यतो भवति कालान्तरेऽपि तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते इति, तदप्ययुक्तमेव, कारणसामग्रीशक्तिनियमतः कार्यस्य तदा तत एव तेनैव रूपेण भावसम्भवात् , ततो यदुक्तं-'अन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपव्यवस्था च न भवेत् , नियामकाभावादिति, तद्वहिः प्लवते, कारणशक्तिरूपस्य नियामकस्य भावात् , एवं च का-13 रणशक्तिनयत्यतः कार्यस्य नैयत्ये कथं प्रेक्षावान् प्रमाणपथकुशलः प्रमाणोपपन्नयुक्तिबाधितां नियतिमङ्गीकुरुते ?, मा BISSAUGX Jain EdLINPIL C lematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy