SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ श्रीमलय-18न चैवं तत्कर्तुर्बुद्धिमतोऽनुमाने काश्चिदपि बाधामुपलभामहे ततः सधैं सुस्थमिति,तदयुक्तं,शब्दा हि रूढिवशाजात्य-18 अज्ञानवाघगिरीया |न्तरेऽपि प्रवर्तन्ते, ततः शब्दसाम्याधदि तथारूपवस्त्वनुमानसहि बोत्वावागादीनामपि विषाणिताऽनुमीयतां, विशे- धिकारः नन्दीवृत्तिः |पाभावात् , अब तत्र प्रस्खक्षेष पाधोपलभ्यते ईश्वरानुमाने तु न ततो न कश्चिदोष इति, खदेतदतीय प्रमाणमार्यान-10 ॥२२१॥ भिज्ञतासूचकं, यतो बत्त एव सत्र प्रत्यक्षेण पाधोपलम्भोऽत एव नान्यत्रापि शब्दसाम्यात्तथारूपवस्त्वनुमानं कर्तव प्रत्यक्षत एव शब्दसाम्यस्य वस्तुतथारूपेण सहाविनाभावित्वस्वाभावावगमात्, न च बाधकमत्र नोपलभ्यते इत्ये-15 वानुमानं प्रवर्तते, किन्तु वस्तुसम्बन्धबला , तथा चोक्तम्-"न न बाध्यत इत्येवमनुमानं प्रवर्तते । सम्बन्धदर्श-16 मात्तस्य, प्रबर्सनमिहेष्यते ॥ १॥” इति, स प सम्बन्धोत्र न विद्यत्ते, तद्राहकत्रमाणाभावात् , ततोऽनैकान्तिकता । २० हेतोः, इत्थं चैतदङ्गीकर्तव्यं, अन्यथा यो यो मृद्विकारः स स कुम्भकारकृतो यथा घटादिः, मृद्विकारश्चायं बल्मीकः15 दातस्मात् कुम्भकारकृत इत्यनुमानं समीचीनतामाधनीस्कन्धते, वाधकादर्शनात् , अथास्सि बाधकमत्रादर्शनं, तथाहि-181 यदि तत्र कुम्भकारः कर्ता भवेत् तर्हि कदाचिदुपलभ्वेत न चोपलभ्यते तस्यादेतदयुक्तमिति, तदेतदीश्वरानुमाने 18॥२२१॥ ऽपि समानं, यदि हि सर्वस्यापि वस्तुजासस्येश्वरः कर्ता तर्हि क्वचित्कदाचिदुपलभ्येत न चोषलभ्यते तस्मात्तदप्य1लीकमिति कृतं प्रसङ्गेन ॥ येऽपि चात्मवादिनः 'पुरुष एवेदं सर्वमिति प्रतिपन्नास्तेऽपि महामोहमहोरगगरलपूरमू-18|२५ छितमानसा वेदितव्याः, तथाहि-यदि नाम पुरुषमात्ररूपमद्वैतं लत्त्वं तर्हि यदेतदुपलभ्यते सुखित्वदुःखित्वादि | SORGANG+ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy