SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ श्रीमलया। कोशन्तीति, तदेतदपि बालिशजल्पितम् , इतरेतराश्रयदोषप्रसङ्गात् , तथाहि-सहचारिणां भरतादीनां पूर्वादित्वं का-18अज्ञानवाद्यगिरीया | लगतपूर्वादित्वयोगात् कालस्य च पूर्वादित्वं सहचारिभरतादिगतपूर्वादित्वयोगतः, तत एकासिद्धावन्यतरस्याप्यसिद्धिः, धिकार, नन्दीवृत्तिः उक्तं च-"एकत्वव्यापितायां हि, पूर्वादित्वं कथं भवेत् , । सहचारिवशात्तच्चेदन्योऽन्याश्रयताऽऽगमः ॥१॥ सहचा-2 ॥२१८॥ रिणां हि पूर्वत्वं, पूर्वकालसमागमात् । कालस्य पूर्वादित्वं च, सहचार्यवियोगतः ॥२॥" प्रागसिद्धावेकस्य कथमन्य स्य सिद्धिरिति तन्नायं पक्षः श्रेयान् , अथ द्वितीयः पक्षः, सोऽप्ययुक्तो, यतः समयादिरूपे परिणामिनि कालेऽविशि-181 टेऽपि फलवैचित्र्यमुपलभ्यते, तथाहि-समकालमारभ्यमाणाऽपि मुद्गपक्तिरविकला कस्यचिद् दृश्यते अपरस्य तु है। कालान्तरेऽपि न, तथा समकालमेकस्मिन्नेव राजनि सेव्यमाने सेवकस्यैकस्य फलमचिराद् भवति अपरस्य तु कालान्तरे-12/२० ऽपि न, तथा समकालमपि क्रियमाणे कृष्यादिकर्मण्येकस्य परिपूर्णा धान्यसम्पदुपजायते अन्यस्य तु खण्डस्फुटिता नवा किञ्चिदपि, ततो यदि काल एव केवलः कारणं भवेत् तर्हि सर्वेषामपि सममेव मुद्पत्यादि फलं भवेत् न हूँ च भवति तस्मान्न कालमात्रकृतं विश्ववैचित्र्यं, किन्तु कालादिसामग्रीसापेक्षं तत्तत्कर्मनिबन्धनमिति स्थितं ॥ यदपि । ८॥ चेश्वरवादिनो ब्रुवते–'ईश्वरकृतं जगदिति तदप्यसमीचीनं, ईश्वरग्राहकप्रमाणाभावात्, अथास्ति तद्राहकं प्रमाण-12 मनुमानं, तथाहि-यस्थित्वा स्थित्वाऽभिमतफलसम्पादनाय प्रवर्त्तते तदुद्धिमत्कारणाधिष्ठितं, यथा वास्यादि द्वैधी-18|२५ करणादौ, प्रवर्तते च स्थित्वा स्थित्वा सकलमपि विश्वं खफलसाधनायेति, न खलु वास्यादयः खयमेव प्रवर्तन्ते, तेषामचे-18 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy