SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीमलय- नमेवार्थनियमस्रष्टारमुपदर्शितवान् , यथा कश्चित्केनचित्पृष्टः-को मार्गः पाटलिपुत्रस्य ?, स प्राह-एष स्थाणुर्टश्य वचनस्यागिरीया माणो वक्ति-अयं मार्गः पाटलिपुत्रस्य, तत्र न स्थाणोर्वचनशक्तिः, केवलं स्थाणुमुखेन स एवात्मानं मार्गोपदेष्टारं है। पौरुषेयस नन्दीवृत्तिः है कथयति, एवं वेदस्थापि न खार्थोपदर्शनशक्तिः, ततस्तन्मुखेन जैमनिरात्मानमेवार्थनियमस्रष्टारमुपदर्शितवान् , तन्न खंडनम्. ॥२०॥ लौकिकशब्दव्यवहारानुसरणान्नापि युक्तेर्नापि च सम्प्रदायाद् वेदस्यार्थनिश्चयो, नापि तस्यापौरुषेयत्वसाधकं किमपि १५ प्रमाणमित्यसम्भव्यपौरुषेयम् , उक्तं च-“वान्ध्येयखरविषाणतुल्यमपौरुषेय"मिति, ननु यदि वान्ध्येयखरविषाण-12 तुल्यमपौरुषेयं भवेत् तर्हि न वेदवचोऽपौरुषेयतया शिष्टाः प्रतिगृह्णीयुः, अथ च सर्वेष्वपि देशेषु शिष्टाः प्रतिगृह्णन्तो किं नाम है। दृश्यन्ते, तस्मानासम्भव्यपौरुषेयम् , तदत्र पृच्छामः-के शिष्टाः ?, ननु किमत्र प्रष्टव्यम् ?, ये ब्राह्मणीयोनिसम्भविनो | PINE वेदोक्तविधिसंस्कृता वेदप्रणीताचारपरिपालनैकनिषण्णचेतसः ते शिष्टाः, तदेतदयुक्तं, विचाराक्षमत्वात् , तथाहि- चार किमिदं नाम ब्राह्मणत्वं यद्योनिसम्भवाच्छिष्टत्वं भवेत् ?, ब्रह्मणोऽपत्यत्वमिति चेत् तथाहि-ब्रह्मणोऽपत्यं ब्राह्मण इति व्यपदिशन्ति पूर्वर्षयः, न, एवं सति चाण्डाल स्यापि ब्राह्मणत्वप्रसक्तिः, तस्यापि ब्रह्मतनोरुत्पन्नत्वात् , उक्तं च"ब्रह्मणोऽपत्यतामात्राद्, ब्राह्मणोऽतिप्रसज्यते। न कश्चिदब्रह्मतनोरुत्पन्नः कचिदिष्यते" ॥१॥ यदप्युक्तम्-'वेदोक्तविधि-18॥२०॥ संस्कृता वेदप्रणीताचारपरिपालनैकनिषण्णचेतसः' इति, तदप्ययुक्तम् , इतरेतराश्रयदोषप्रसङ्गात् , तथाहि-वेदस्य || प्रामाण्ये सिद्धे सति तदुक्तविधिसंस्कृताः तदर्थसमाचरणाच्छिष्टा भवेयुः, शिष्टत्वे च तेषां सिद्धे सति तत्परिग्रहा-1॥ २६ २० dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy