________________
लमतिशुष्कसुधापङ्कधवलितभित्तिगतरजोमल इव स कर्मसङ्गः खत एव शुभाध्यवसायपवनविक्षोभितोऽपयाति, म- अक्रियाऽनसोभिनिवेशाभावश्वाज्ञानाभ्युपगमे समुपजायते, ज्ञाने सत्यभिनिवेशसम्भवात् , तस्मादज्ञानमेव मुमुक्षुणा मुक्ति- ज्ञानवाद्यपथप्रवृत्तेनाभ्युपगन्तव्यं न ज्ञानमिति, अन्यच-भवेद्युक्तो ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्चयः क पार्येत या-18 चकार वता स एव न पार्यते, तथाहि-सर्वेऽपि दर्शनिनः परस्परं भिन्नमेव ज्ञानं प्रतिपन्नाः ततो न निश्चयः कर्तुं शक्यतेकिमिदं ज्ञानं सम्यग् नेदमिति ?, उक्तं च-"संवे य मिहो भिन्नं नाणं इह नाणिणो जओ बिति । तीरइ न तओ
काउं विणिच्छओ एवमेयंति ॥ १॥" अथोच्येत-इह यत्सकलवस्तुस्खोमसाक्षात्कारिभगवदुपदेशादुपजायते ज्ञान || है। तत्सम्यग् नेतरत् , असर्वज्ञमूलत्वादिति, सत्यमेतत्, किन्तु स एव सकलवस्तुस्तोमसाक्षात्कारीति कथं ज्ञायते ?, तद्वाहकप्रमाणाभावात् ,अपिच-सुगतादयोऽपि सौगतादिभिः सकलवस्तुस्तोमसाक्षात्कारिण इष्यन्ते, तत्किं सुगतादिः | सकलवस्तुस्तोमसाक्षात्कारीति प्रतिपद्यतामस्माभिः किंवा भगवद्वर्द्धमानखामीति तदवस्थ एव निश्चयाभावः?, स्यादे-181 तत्-किमत्र संशयेन ?, यस्य पादारविन्दयुगलं प्रणिणंसवो दिवौकसः परस्परमहमहमिकया विशिष्टविशिष्टतरविभूति- १० धुतिपरिकलिताः शतसहस्रसङ्ख्येन विमाननिवहेन सकलमपि नभोमण्डलमाच्छादयन्तो महीमवतीर्य पूजादिकमातन्वन्ति स्म स भगवान् वर्द्धमानखामी सर्वज्ञो न शेषाः सुगतादयः, मनुष्या हि मूढमनस्का अपि सम्भाव्यन्ते न देव
१ सर्वे च मिथो मिन्नं ज्ञान मिह ज्ञानिनो यतो ब्रुवते । शक्यते न ततः कर्तुं विनिश्चय एवमेतदिति ॥१॥
dain
S
m
ational
For Personal & Private Use Only
www.jainelibrary.org