SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ भादिकम् । यत्किञ्चिजायते लोके, तदसौ कारणं किल ॥१॥ किञ्च कालाइते नैव, मुद्वपक्तिरपीक्ष्यते । स्थाल्या- क्रियावाददिसन्निधानेऽपि, ततः कालादसौ मता ॥२॥ कालाभावे च गर्भादि, सधैं स्यादव्यवस्थया। परेष्टहेतुसद्भावमात्रादेव धिकारः दातदुद्भवात् ॥३॥ कालः पचति भूतानि, कालः संहरति प्रजाः । कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः || P॥४॥” अत्र 'परेष्टहेतुसद्भावमात्रादिति पराभिमतवनितापुरुषसंयोगादिमात्ररूपहेतुसद्भावमात्रादेव 'तदुद्भवादिति । गर्भाशुद्भवप्रसङ्गादिति, तथा कालः पचति-परिपाकं नयति परिणतिं नयति 'भूतानि' पृथिव्यादीनि, तथा कालः संहरति प्रजाः-पूर्वेपयर्यायात् प्रच्याव्य पर्यायान्तरेण प्रजालोकान् स्थापयति, तथा कालः सुप्तेषु जनेषु जागर्ति,४ काल एव तं तं सुप्तं जनमापदो रक्षतीति भावः, तस्माद् हिः-स्फुटं दुरतिक्रमः अपाकर्तुमशक्यः काल इति । उक्तैनैव प्रकारेण द्वितीयोऽपि विकल्पो वक्तव्यो, नवरं कालवादिन इति वक्तव्ये ईश्वरवादिन इति वक्तव्यं, तद्यथा-अस्ति X 18|जीवः खतो नित्य ईश्वरतः, ईश्वरवादिनश्च सर्वं जगदीश्वरकृतं मन्यन्ते, ईश्वरं च सहसिद्धज्ञानवैराग्यधम्मैश्चर्यरूपचतु तुष्टयं प्राणिनां स्वर्गापवर्गयोः प्रेरकमिति, तदुक्तम्- "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्य चैव धर्मश्च,18|१० I सहसिद्धं चतुष्टयम् ॥१॥ अन्यो(ज्ञो) जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग या श्वभ्रमेव वा ॥२॥" इत्यादि, एवं तृतीयो विकल्प आत्मवादिमां, आत्मवादिनो नाम 'पुरुष एवेदं सर्व'मित्यादि प्रतिपन्नाः । चतुर्थो विकल्पो नियतिवादिनां, ते ह्येवमाहुः-नियति म तत्त्वान्तरमस्ति यशादेते भावाः सर्वेऽपि नियतेनैय AMRODAMACSCGMARCHES Jain Edt d e rational For Personal & Private Use Only * www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy