SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ CASH श्रीमलय- शीतेरक्रियावादिनां सप्तषष्टेरज्ञानिकानां द्वात्रिंशतो वैनयिकानां सर्वसङ्ख्यया वाणां त्रिषष्ट्यथिकानां पाखण्डिश-1|क्रियावाद्यगिरीया | तानां 'व्यूह' प्रतिक्षेपं कृत्वा स्वसमयः स्थाप्यते । तत्र न कर्तारमन्तरेण क्रिया पुण्यवन्धादिलक्षणा सम्भवति तता धिकार: नन्दीवृत्ति एवं परिज्ञाय तां क्रियाम्-आत्मसमवायिनी वदन्ति तच्छीलाश्च ये ते क्रियावादिनः, ते पुनरात्माद्यस्तित्वप्रतिप-18 १५ ॥२१३॥ तिलक्षणेनामुनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः, जीवाजीवाश्रयबन्धसंवरनिर्जरापुण्यापुण्यमोक्षरूपान् नय प-11 है दार्थान् परिपाट्या पदिकादौ विरचय्य जीवपदार्थस्याधः खपरभेदावुपन्यसनीयौ, तयोरधो नित्यानित्यभेदी, तयो-18 शरप्यधः कालेश्वरात्मनियतिखभावभेदाः पञ्च न्यसनीयाः, पुनश्चैवं विकल्पाः कर्त्तव्याः, तद्यथा-अस्ति जीवः स्वतो है। नित्यः कालत इत्येको विकल्पः, अस्य च विकल्पस्थायमर्थः-विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः काल-12 वादिनो मते, कालवादिनश्च नाम ते मन्तव्या ये कालकृतमेव सर्वं जगत् मन्यन्ते, तथा च ते आहुः-न कालम-13/२० न्तरेण चम्पकाशोकसहकारादिवनस्पतिकुसुमोद्गमफलबन्धादयो हिमकणानुषक्तशीतप्रपातनक्षत्रगर्भाधानवर्षादयो वा ऋतुविभागसम्पादिता बालकुमारयौवनवलिपलितागमादयो वाऽवस्थाविशेषा घटन्ते, प्रतिनियतकालविभाग एव है। | तेषामुपलभ्यमानत्वात् , अन्यथा सर्वमव्यवस्थया भवेत् , न चैतद् दृष्टमिष्टं वा, अपिच-मुद्गपक्तिरपि न कालम-ORE ॥२१३॥ न्तरेण लोके भवन्ती दृश्यते, किन्तु कालक्रमेण, अन्यथा स्थालीन्धनादिसामग्रीसम्पर्कसम्भवे प्रथमसमयेऽपि तस्या भावप्रसङ्गो, न च भवति, तस्माद्यद्यत्कृतकं तत्सर्वं कालकृतमिति, तथा चोक्तम्-“न कालव्यतिरेकेण, गर्भवालशु ARAMANG २५ dan Education The For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy